Saturday, February 4, 2017

Sanskrit blog: Ramblings of Thimmu, the dull-headed

मूढतिम्मोः जल्पनम्

श्रान्तं धरायां हि ससुखं स्वपन्तं त्व-
मुत्तिष्ठ विचिनु शय्यामिति वदसि किम्? ।
तृप्तिं न नाशयेदुपकृतिभ्रान्त्या तु

दुष्करं ह्युपकृतिर्मूढतिम्मो ॥ ८७३ ॥
Rough translation of the following Kannada verse [ಡಿವೀಜೀ ಯವರ ಮಂಕುತಿಮ್ಮನ ಕಗ್ಗ-ಪದ್ಯ ಸಂ.೮೭೩]
ಬಳಲಿ ನೆಲದಲಿ ಮಲಗಿ ಮೈಮರೆತು ನಿದ್ರಿಪನ
ಕುಲುಕಿ ಹಾಸಿಗೆಯನರಸೆನುವುದುಪಕೃತಿಯೆ ?
ಒಳಿತನೆಸಗುವೆನೆಂದು ನೆಮ್ಮದಿಯ ನುಂಗದಿರು
ಸುಲಭವಲ್ಲೊಳಿತೆಸಗೆ ಮಂಕುತಿಮ್ಮ || ೮೭೩ ||
- - - -

2 comments:

  1. Dear sir/madam

    I request for all sanskrit related people. U must fill this survey

    **
    Please participate in the Survey on Status of Samskrit Education in India
    What is the position of Samskrit in India?
    What needs to the aim/purpose of Samskrit Education?
    What should be the methods of Samskrit Teaching?
    Please express your thoughts and experiences on Status of Education and be part of the rejuvenation of the Samskrit and nation. **

    **
    संस्कृत सर्वेक्षण में निर्भीकता से भाग लें ।
    भारत में संस्कृत का क्या स्थान है ? / हो ?
    संस्कृत शिक्षण के क्या उद्देश्य होने चाहियें ?
    संस्कृत शिक्षण विधि क्या होनी चाहियें ? जैसे प्रश्नों पर आपके विचार सादर आमन्त्रित हैं ।
    “भारत में संस्कृत की स्थिति पर निर्भीकता से विचार प्रकट कर राष्ट्रीय विकास में योगदान करने का अवसर प्राप्त करें ।” **

    **
    संस्कृत-सर्वेक्षणेऽस्मिन् निर्भीकतया भागं गृह्णन्तु / सहभागिनः भवन्तु ।
    भारते संस्कृतस्य स्थानं किम् अस्ति ? / किं स्यात् ?
    संस्कृत-शिक्षणस्य कानि उद्देश्यानि / के उद्देशाः स्युः ?
    संस्कृत-शिक्षणस्य विधयः के स्युः ?
    एतादृश-प्रश्नानां सन्दर्भे भवतां विचाराः सादरं अभिनन्दनीयाः सन्ति ।
    भारते संस्कृतस्य स्थितौ निर्भीकतया स्वीय-विचारान् प्रकट्य राष्ट्रिय-विकासे स्वीयं योगदानं कर्तुम् अवसरं प्राप्नुवन्तु । **

    click this link and participate in the survey :-
    https://samskritpromotion.in/survey/

    ReplyDelete