Saturday, January 14, 2017

Sanskrit blog: Chandrika (A Fairy tale)-72

चन्द्रिका-७२
 सप्रश्रयं स्वजननीं प्रणिपत्य पुत्र्यौ
बाष्पावरुद्धवचसागदतां विनम्रे ।
अद्यप्रभृत्यपगतं तव कृच्छ्रजातम्
अस्मद्गृहे गतभया सुखमास्व मातः ॥ २५६ ॥
माता विहस्य जनसंसदि सानुतापं
लज्जानुलिप्तवचसा न्यगदत्स्वपुत्र्यौ ।
तुष्टास्मि भोः सपदि चन्द्रिकयोपदिष्टा  
नास्तीह कार्यमधुना मम जागृताहम् ॥ २५७ ॥
वाराणसीं जिगमिषामि ममात्मशान्त्यै
पायात् हरिः पुरजनान् सकलांश्च युष्मान् ।
यस्यांघ्रियुग्ममनिशं मनुजाः स्मरन्तः
विन्दन्ति शाश्वतसुखं तमहं श्रयामि ॥ २५८ ॥
- - - -

                                

No comments:

Post a Comment