Saturday, December 24, 2016

Sanskrit blog: Chandrika ( A Fairy tale )-69

चन्द्रिका-६९
उद्वाहसंभ्रमविधिं पथि घुष्यमाणां
श्रुत्वा भटैः निजसुखाय यदृच्छयैव ।
कर्माणि वृत्तिसहजानि विहाय पौराः
रथ्यास्वलङ्करणकर्मणि संप्रवृत्ताः ॥ २४६ ॥

कैश्चित्स्वसौधशिखरेषु च चत्वरेषु
संस्थापिताः गगनचुम्बिलसत्पताकाः ।
कुड्यानि सद्मनिकरस्य सुधावलेपैः
नूत्नश्रियंह्युदवहन् पुरि राजमार्गे ॥ २४७ ॥

रथ्याः सुगन्धिहिमशीतलवारिसेकैः
अम्लानपुष्पनिचयग्रथितार्द्रहारैः ।
कन्दर्पचित्रफलकैः निशि दीपवृक्षैः
कामप्यपूर्वसुषमामतुलामवापुः ॥ २४८ ॥
- - - -

1 comment:

  1. Transliteration which maintains the beauty of script.

    chandrikā-69
    udvāhasȧ bhramavidhï pathi ghuṣyamāṇā̇
    shrutvā bhaṭaiḥ nijasukhāya yadṛchchhayaiva |
    karmāṇi vṛttisahajāni vihāya paurāḥ
    rathyāsvalaṅkaraṇakarmaṇi sȧ pravṛttāḥ || 246 ||

    kaishchitsvasaudhashikhareṣu cha chatvareṣu
    sȧ sthāpitāḥ gaganachumbilasatpatākāḥ |
    kuḍyāni sadmanikarasya sudhāvalepaiḥ
    nūtnashriyȧ hyudavahan puri rājamārge || 247 ||

    rathyāḥ sugandhihimashītalavārisekaiḥ
    amlānapuṣpanichayagrathitārdrahāraiḥ |
    kandarpachitraphalakaiḥ nishi dīpavṛkṣaiḥ
    kāmapyapūrvasuṣamāmatulāmavāpuḥ || 248 ||

    ReplyDelete