Saturday, December 17, 2016

Sanskrit blog : Chandrika ( A Fairy tale)-68

चन्द्रिका-६८

विकसितकुसुमे पपात भृङ्गः
नवमकरन्दपिपासितो हि दिष्ट्या।
रुचिकरमभवत्भिषक्प्रदत्तं
शिवदयया हितमातुरस्य पथ्यम् ॥ २४३ ॥

न किमपि ललना शशाक वक्तुं
विलसदपाङ्गदृशः भृशं किलोचुः ।
स्मितसहितपरस्परेक्षणैस्तत्-
तरुणयुगं निजसम्मतिं बभाषे ॥ २४४ ॥  
x x x
पौरान्न्यमज्जयतलौकिकहर्षसिन्धौ
पृथ्वीशपुत्रसुखदामलचन्द्रिकाभा ।
संश्रुत्य ते नृपपथेषु विवाहयुग्म-
वार्तां मिथो शुभकरीं बहुधा शशंसुः ॥ २४५ ॥
- - - -

1 comment:

  1. Transliteration which restores the beauty of script.

    chandrikā-68

    vikasitakusume papāta bhṛṅgaḥ
    navamakarandapipāsito hi diṣṭyā|
    ruchikaramabhavatbhiṣakpradattȧ
    shivadayayā hitamāturasya pathyam || 243 ||

    na kimapi lalanā shashāka vaktu̇
    vilasadapāṅgadṛshaḥ bhṛshȧ kilochuḥ |
    smitasahitaparasparekṣaṇaistat-
    taruṇayugȧ nijasammatï babhāṣe || 244 ||
    x x x
    paurānnyamajjayatalaukikaharṣasindhau
    pṛthvīshaputrasukhadāmalachandrikābhā |
    sȧ shrutya te nṛpapatheṣu vivāhayugma-
    vārtā̇ mitho shubhakarī̇ bahudhā shashȧ suḥ || 245 ||

    ReplyDelete