Saturday, December 10, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-67

चन्द्रिका-६७ 

स्वसुतपरिणये निविष्टचित्तः
चतुरमतिस्सचिवस्तदा बभाषे ।
निरवधिकगुणो युवा सुरूपी
मम सुत एव भवेदुमोपयन्ता ॥ २४० ॥

अभजत हृदयं सुखं कलायाः
निजतनुजोपयमप्रकल्पनोत्थम् ।
विकचसुमरुचिं बभाज तन्व्याः
मुखमनिरीक्षितमङ्गलादुमायाः ॥ २४१ ॥

तदनु सपदि मन्दहासमूर्तिः
सचिवसुतः गिरिशाभिधः बभाषे ।
प्रियतमपदवीं दधीत रम्या
यदि मयि मत्सुखमेत्यपूर्वकाष्ठाम् ॥ २४२ ॥ 
- - - -

No comments:

Post a Comment