Saturday, December 3, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-66

चन्द्रिका-६६

निजदयितसुतं प्रियासमेतं
प्रणतममोघशुभाशिषो वचोभिः ।
नरपतिरमितोत्सवोऽभ्यषिञ्चत्
किमिह सुखं जनकस्य पुत्रभूतेः ॥ २३७ ॥

सुतपरिणयमङ्गलार्थसिद्ध्यै
निजसचिवं च समादिदेश राजा ।
भवतु सकलवैधकार्यजातं
नगरजनस्य सुखार्थमित्यवोचत् ॥ २३८ ॥

समुचितसुजने विमातृपुत्रीं
घटयितुमैच्छतुमां च चन्द्रिका सा ।
सविनयमवदत्स्वरागपात्रं
यदि भवितेदमहं ध्रुवं सुहृष्टा ॥ २३९ ॥
- - - - 

No comments:

Post a Comment