Friday, November 25, 2016

Sanskrit blog: Chandrika-( A Fairy tale)-65

चन्द्रिका-६५

अनुपमदयितां निनीषमाणः
जनपसुतः प्रययौ सुहृत्समेतः ।
निजभवनमुखे स्थितां सुकन्यां
वदनरुचैव दिशो प्रदीपयन्तीम् ॥ २३४ ॥

अतिशयभयसिक्तवामपाणिं
स्वकरतले परिगृह्य चन्द्रिकायाः ।
स्वपितृभवनमेव लज्जितां तां  
पितृनमनाय निनाय राजपुत्रः ॥ २३५ ॥


अविरतमनुयाति तां बिडाले
अनयदुभे ललना कलामुमां च ।
नरपतिनिलयं न कैः प्रशस्या
स्वजनवदन्यजनेषु वृत्तिरस्याः ॥ २३६ ॥
- - - -

No comments:

Post a Comment