Saturday, November 19, 2016

Sanskrit blog: Chandrika ( A Fairy tale )-64

चन्द्रिका-६४

नियमः परिपालितस्त्वयाहम्
बहु मन्ये तव गाढकर्मनिष्ठाम् ।
व्रज नायय सादरं सुभाग्यां
मम पुत्रस्य समक्षमाशु तन्वीम् ॥ २३१॥

नृपवाक्यचमत्कृतिप्रहृष्टः
प्रतिहारः पुलकावृतार्द्रगात्रः ।
समवाप्तुमुदीरितां नृपाज्ञां
प्रणतो बद्धकराञ्जलिश्चचाल ॥ २३२ ॥

 x x x

अथ नृपतनयः स्मरेण विद्धः
निजदयितागमनस्य रम्यवार्ताम् ।
स्वसहचरजनैः निशम्य हृष्टः
दिनकरतप्तमहीव वर्षपाते ॥ २३३ ॥
- - - - 

No comments:

Post a Comment