Saturday, November 5, 2016

Sanskrit blog : Chandrika ( A Fairy tale )-62

चन्द्रिका-६२

यदि चेत् शृणु मे प्रियो बिडालः
प्रतिषिद्धोऽस्ति मया सह प्रवेष्टुम् ।
जनपः कृपया त्वया निवेद्यः
न भवेत् सौधवरे मम प्रवेशः ॥ २२५ ॥


दरविस्मयरोषरञ्जितास्यः
दृढमेतद्वचनं निशम्य तन्व्याः ।
त्वरया नृपनिश्चयोपलब्ध्यै
प्रतिहारः नृपसन्निधिं जगाम ॥ २२६ ॥

अवगम्य समाकुलेन राजा
प्रतिहारेण यथावदुक्तमर्थम् ।
स्मितपूर्वमभाषत प्रहृष्टः
घनगम्भीररवेण सान्त्वयन् तम् ॥ २२७ ॥
- - - -

No comments:

Post a Comment