Saturday, October 8, 2016

Sanskrit blog: Chandrika (A Fairy tale)-58

चन्द्रिका-५८
नरपोचितवेशभूषणैर्मां
जननीं मे भगिनीं च सज्जितास्त्वम् ।
कुरु देवि रथं ससारथिं च
सृज याच्ञां शृणु चन्द्रिकेत्यवोचत्   ॥ २१६ ॥

सुकरः खलु पुत्रि ते नियोगः
कृतमित्येव मयात्र विद्धि भक्ते ।
इति यावदुवाच देवता स्त्री
सकलं सृष्टमभूत् हि तावदेव ॥ २१७ ॥ 
- - - -  

No comments:

Post a Comment