Saturday, October 29, 2016

Sanskrit blog : Chandrika ( A Fairy tale)- 61

चन्द्रिका-६१

स्वसखायमनुद्धतं बिडालं
रथमारुह्य सहर्षमाह्वयन्ती ।
सह तेन जगामचाङ्गनाभ्यां
वृतबाला जनपालयं जवेन ॥ २२३ ॥

रुरुधे रथमाशु चन्द्रिकायाः
प्रतिहारः नृपमन्दिरस्य मार्गे ।
अवदत् प्रतिषिध्यतेऽस्य जन्तोः
नृपसौधे नरपाज्ञया प्रवेशः ॥ २२४ ॥
- - - -

Saturday, October 22, 2016

Sanskrit blog : Chandrika (A Fairy tale)-60

चन्द्रिका-६०

तनये तव वाञ्छितं प्रपूर्णं
सकलं स्थास्यति सृष्टमत्र तावत् ।
नववस्त्रविभूषणानि राजा
सुखितो दास्यति वो शुभाय यावत् ॥ २२० ॥

इति यावदुवाच दिव्ययोषित्
क्षणदेव प्रसभंह्यभूददृश्या ।
अनिरीक्ष्यगतेन तावदेव
प्रजहत्याशु कृतिस्थलं कृतार्थाः ॥ २२१ ॥

उमया सह लज्जिता विमाता
प्रसमीक्ष्याचरणं हि चन्द्रिकायाः ।
अपकारकृतां कृतोपकारः
बहुशो वर्धयते सतां प्रवृत्तिम् ॥ २२२ ॥
- - - - 

Saturday, October 15, 2016

Sanskrit blog:Chandrika (A Fairy tale)-59

चन्द्रिका-५९

लसदुज्ज्वलभूषणैर्विविक्तैः
विमलक्षौमपरिच्छदैश्च रामाः।
सुरयोषिदमोघमाययैव
क्षणमात्रेण विभूषिता बभूवुः ॥ २१८ ॥

पुरुहूतनियन्तृतुल्यसूतः 
दृढपुष्टाकृतयस्सितास्तुरङ्गाः ।
कनकोदकलिप्तशृङ्गयुक्तः
शतघण्टासहितः रथश्च सिद्धाः ॥ २१९ ॥ 
- - -

Saturday, October 8, 2016

Sanskrit blog: Chandrika (A Fairy tale)-58

चन्द्रिका-५८
नरपोचितवेशभूषणैर्मां
जननीं मे भगिनीं च सज्जितास्त्वम् ।
कुरु देवि रथं ससारथिं च
सृज याच्ञां शृणु चन्द्रिकेत्यवोचत्   ॥ २१६ ॥

सुकरः खलु पुत्रि ते नियोगः
कृतमित्येव मयात्र विद्धि भक्ते ।
इति यावदुवाच देवता स्त्री
सकलं सृष्टमभूत् हि तावदेव ॥ २१७ ॥ 
- - - -  

Saturday, October 1, 2016

Sanskrit blog: Chandrika (A Fairy tale)-57

चन्द्रिका-५७

शृणुत क्षितिपालयं व्रजामि
प्रसभं कामदुघां समर्च्य देवीम् ।
समयः प्रतिपाल्यतां भवद्भिः
इति सा प्रार्थयतागतान् विनम्रा ॥ २१३ ॥

प्रमदाऽतुलभक्तिभावपूर्णा
मुनिदत्तं प्रबलं जजाप मन्त्रम् ।
स्वतनुं प्रणिधाय नैजकक्षे
रहसि स्वस्थमनाः निमील्य नेत्रे ॥ २१४ ॥

सपदि स्मिततोयसिक्तवक्त्रा
विबुधस्त्री शुभमूर्तिराविरासीत् ।
तनये वद किं मयाद्य कार्यं
अनुकम्पा त्वयि मे सदेत्यवादीत् ॥ २१५ ॥
- - - -