Saturday, September 24, 2016

Sanskrit blog: Chandrika (A fairy tale)-56

चन्द्रिका-५६

स्मितमुखी दृढनिश्चयचोदिता
सपदि तां स्फुरदुज्ज्वलपादुकाम् ।
अधिरुरोह सलीलमलज्जिता
नृपभटोत्थमुदा सह चन्द्रिका ॥ २१० ॥
 x x x

अथ राजभटाः प्रफुल्लवक्त्रा:
विनयोपेतगिरा समाह्वयन्स्तां ।
शृणु देवि पुरेशपुत्रपत्नी
भवितासि त्वममोघभाग्यशक्त्या ॥ २११ ॥

परिधानमनाविलं वसाना
दृढमच्छिद्रमितो नृपालयं त्वम् ।
व्रज शीघ्रमुदेति भाग्यसूर्यः
नृपपुत्रास्यमिषेण तावकीनः ॥ २१२ ॥
- - - - 

No comments:

Post a Comment