Saturday, September 10, 2016

Sanskrit blog : Chandrika-54

चन्द्रिका-५४

नृपनिदेशधरैः हि तथैव सा
प्रकटिता नगरे मणिपादुका ।
युवतयोह्ययतन्त समुत्सुकाः
चरणमानमभूत्पृथु पादुकात् ॥ २०४ ॥

श्रुतवती नरपस्य सुनिश्चयं
नृपभटान् स्वगृहं समुपाहरत् ।
निजपदेन कला मणिपादुकाम्
समधिरोढुमुमां समचूचुदत् ॥ २०५ ॥

 रमयितुं जननीमिव निश्चिता
 अयतताप्तुमशक्यमुमा वृथा ।
 क्व तनुगात्रवती मणिपादुका
 क्व पृथुलः चरणः जडयोषितः ॥ २०६ ॥
- - - - 

No comments:

Post a Comment