Saturday, August 27, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-52

चन्द्रिका-५२

गृहमेत्य रथादवातरत्
वनिता यावदहो तिरोऽभवत् ।
सकलः रथवाजिसारथि-
प्रकरस्तावदतर्क्यमायया ॥ १९५ ॥

वसनं च दुकूलनिर्मितं
सहसा दासजनोचितं क्षणात् ।
अभवत् मणिरत्नभूषणा-
न्यगमन् मन्त्रहतान्यदृश्यताम् ॥ १९६ ॥

सुतया सह नर्तनाङ्गणात्
गृहमेत्य स्वनियोगतत्पराम् ।
अवलोक्य जहर्ष चन्द्रिकाम्
गतशङ्का स्वसुखोद्यता कला ॥ १९७ ॥
x x x
नृपसुते स्मरमार्गणदारिते
विलपति प्रिययैव विनाकृते ।
नृपभटाः त्वरया हि समानयन्
उपवनाधिगतां मणिपादुकाम् ॥ १९८ ॥
- - - -

No comments:

Post a Comment