Saturday, August 13, 2016

Sanskrit blog : Chandrika ( A Fairy tale)- 50

चन्द्रिका-५० 

प्रसभं विचकर्ष किं बलात्
अथवा तामवहत् भुजान्तरे ।
स्वयमेव गतानुसृत्य तं
क्षणमुग्धा न किमप्यवैत्तदा ॥ १८७ ॥

शशिरश्मिसुधाभिरञ्जिते
वरनृत्योचितभव्यकुट्टिमे ।
नृपपुत्रेण सहोत्सवप्रिया
सविलासं प्रणनर्त चन्द्रिका ॥ १८८ ॥

नृपपुत्रसुहृद्गणैः सह
प्रणनर्तुः प्रमदाः समुत्सुकाः ।
न हि कापि भवत्यतर्पिता
तरुणोत्साहमयं नृपाङ्गणम् ॥ १८९ ॥

किमुवाच मिथस्त्रिविक्रमः
किमभूतात्महृदुत्थमुत्तरम् ।
सुतरां न हि वेत्ति चन्द्रिका
क्षणिके स्वर्गसुखे परिप्लुता ॥ १९० ॥
- - - - 

No comments:

Post a Comment