Saturday, August 6, 2016

Sanskrit blog: Chandrika ( A Fairy tale) -49

चन्द्रिका-४९

मम हस्तपरिग्रहक्रियाम्
अनुजानासि यदि प्रभावति ।
प्रणयार्णववीचिसंप्लवे
परिषिक्तं कुरुषे चिराय माम् ॥ १८३ ॥

इति राजकुमारभाषितं
श्रवणानन्दकरं निशम्य सा ।
कुरुते न मतिं करार्पणे
न निराकर्तुमनर्घयाचनाम् ॥ १८४ ॥

कदलीव मरुज्जवाहता
प्रचकम्पे सुभृशं कृशोदरी ।
अवलम्बनहेतुनेव तत्-
करमाशु प्रणयी स जग्रहे ॥ १८५ ॥

तरुणस्य कराग्रसङ्गमात्
पुलकस्वेदयुगेन बाधिता ।
तनुसंहननश्रिया प्रिया

भजते कामपि नव्यभोग्यताम् ॥ १८६ ॥
- - - - 

No comments:

Post a Comment