Saturday, July 23, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-47

चन्द्रिका-४७

विटपाश्रितरम्यबर्हिणान्
क्वचिदुन्मत्तनदच्छिलीमुखान् |
क्वचिदायतशीतशाद्वलान्
क्वचिदामोदवहान् सुमोद्गमान् ॥ १७६ ॥

क्वचिदुल्लसदातवीरुधः
फलभारानततुङ्गपादपान् ।
विविधाकृतिवर्णमोहकैः
कुसुमैरावृतगुल्मसञ्चयान् ॥ १७७ ॥  

अवलोकयतोऽभितो मुदा
नृपपुत्रस्य हृदालयं द्रुतम् ।
मदनः प्रविवेश लीलया
ललनापाङ्गसुजिह्मवर्त्मना ॥ १७८ ॥   
- - - - 

No comments:

Post a Comment