Saturday, July 9, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-45

चन्द्रिका-४५

यदि मां वरयेन्नृपात्मजः
मम पूर्वार्जितपुण्यसञ्चयः ।
भविता यदि नो तथापि मे
रुचिरोद्यानवनाभिवीक्षणम् ॥ १७० ॥

इति मानसतर्कबोधिताः
परिणामे विगतस्पृहा मुदा ।
व्यचरन्सविलासमङ्गनाः
नरपालोपवने सुविस्मिताः ॥ १७१ ||

नरपोपवने कलामुमा
भवती पश्यति चन्द्रिकानिभां ।
किमु कामपि सुष्ठु भूषितां
विचरन्तीमिति विस्मिताब्रवीत् ॥ १७२ ॥

क्व भवेदिह दीनसेविका
दिनकार्येषु रता गृहे भवेत् ।
त्यज मोहमियं सुमध्यमा
नरपालस्य सुता हि कस्यचित् ॥ १७३ ॥
- - - -  

No comments:

Post a Comment