Saturday, July 2, 2016

Sanskrit blog: Chandrika (A Fairy tale) -44

चन्द्रिका-४४

यदा शनैः साचलदायतेक्षणा
नितम्बिनी मन्दगतिः नृपालयम् ।
तस्या अभिख्यामृतपानकाङ्क्षिणः
समागता राजपथस्य पार्श्वयोः ॥ १६७ ॥

तस्यां चरन्त्यां नृपपालिते वने
छायास्तरूणां सहसा तिरोहिताः ।
तस्याः रुचा सज्जनसन्निधेः खलु
प्रायेण धावन्ति भयार्तदुर्जनाः ॥ १६८ ॥  
 X X X

नृपपालितपुष्पवाटिकाम्
अगमन् पौरसुताः निशामुखे ।
अमरालयरोहणे रता
इव लक्ष्योन्नतिसंप्रचोदिताः ॥ १६९ ॥
- - - - 

No comments:

Post a Comment