Saturday, June 25, 2016

Sanskrit blog: Chandrika (A Fairy tale)-43

चन्द्रिका-४३

 वृथास्मदीयं सकलं प्रसाधनं
 विनापि तेनेयमुषेव दीपयेत् ।
 इति ब्रुवाणा ललना हतेप्सिताः
 न गूहितुं शेकुरवार्यमत्सरम् ॥ १६४ ॥

रथे नृपावाससमीपमागते
बद्धाञ्जलिः प्रत्युदगात्ससम्भ्रमम् ।         
वहन् रथस्थां वनितां स्वदृष्टिभिः
राजप्रतीहारगणः सुशिक्षितः ॥ १६५ ॥

सौभाग्यवान्नूनमिमां मनोहरां
नृपस्य पुत्रो वरयेत् हरीच्छया ।
प्रजल्पतीत्थं बहुशो मिथो जने
रथात्प्रसन्नावततार चन्द्रिका ॥ १६६ ॥
- - - - 

No comments:

Post a Comment