Saturday, December 31, 2016

Sanskrit blog : Chandrika (A Fairy tale)-70

चन्द्रिका-७०

राज्ञ्यासह स्वप्रकृतीः स्वयमेव राजा
सप्रश्रयं ह्यससभाजत राजसौधे ।
चन्द्रः नभस्युडुगणान् दयितान् ससन्ध्यः
सुस्वागतं न किमसौ वदति प्रदोषे ॥ २५० ॥

कन्याद्वयी परिणये धनिकैश्च दीनैः
औद्वाहिकैर्बहुविधैरभिवर्षिताभूत् ।
आशीर्भिरीप्सितफलप्रदवेदवाक्यैः
नोपायनं खलु सुखाय यथा सदाशीः ॥ २५१ ॥

सन्तर्पयन्ति सकलान् स्म नरेशसूदाः
चोष्यैश्च लेह्यलवणैः वरभक्ष्यभोज्यैः ।             
पेयद्रवैः मधुरचर्वणयोग्यपूगैः   
सत्कृत्य सादरममूल्यनवोपदाभिः ॥ २५२ ॥
- - - -

Saturday, December 24, 2016

Sanskrit blog: Chandrika ( A Fairy tale )-69

चन्द्रिका-६९
उद्वाहसंभ्रमविधिं पथि घुष्यमाणां
श्रुत्वा भटैः निजसुखाय यदृच्छयैव ।
कर्माणि वृत्तिसहजानि विहाय पौराः
रथ्यास्वलङ्करणकर्मणि संप्रवृत्ताः ॥ २४६ ॥

कैश्चित्स्वसौधशिखरेषु च चत्वरेषु
संस्थापिताः गगनचुम्बिलसत्पताकाः ।
कुड्यानि सद्मनिकरस्य सुधावलेपैः
नूत्नश्रियंह्युदवहन् पुरि राजमार्गे ॥ २४७ ॥

रथ्याः सुगन्धिहिमशीतलवारिसेकैः
अम्लानपुष्पनिचयग्रथितार्द्रहारैः ।
कन्दर्पचित्रफलकैः निशि दीपवृक्षैः
कामप्यपूर्वसुषमामतुलामवापुः ॥ २४८ ॥
- - - -

Saturday, December 17, 2016

Sanskrit blog : Chandrika ( A Fairy tale)-68

चन्द्रिका-६८

विकसितकुसुमे पपात भृङ्गः
नवमकरन्दपिपासितो हि दिष्ट्या।
रुचिकरमभवत्भिषक्प्रदत्तं
शिवदयया हितमातुरस्य पथ्यम् ॥ २४३ ॥

न किमपि ललना शशाक वक्तुं
विलसदपाङ्गदृशः भृशं किलोचुः ।
स्मितसहितपरस्परेक्षणैस्तत्-
तरुणयुगं निजसम्मतिं बभाषे ॥ २४४ ॥  
x x x
पौरान्न्यमज्जयतलौकिकहर्षसिन्धौ
पृथ्वीशपुत्रसुखदामलचन्द्रिकाभा ।
संश्रुत्य ते नृपपथेषु विवाहयुग्म-
वार्तां मिथो शुभकरीं बहुधा शशंसुः ॥ २४५ ॥
- - - -

Saturday, December 10, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-67

चन्द्रिका-६७ 

स्वसुतपरिणये निविष्टचित्तः
चतुरमतिस्सचिवस्तदा बभाषे ।
निरवधिकगुणो युवा सुरूपी
मम सुत एव भवेदुमोपयन्ता ॥ २४० ॥

अभजत हृदयं सुखं कलायाः
निजतनुजोपयमप्रकल्पनोत्थम् ।
विकचसुमरुचिं बभाज तन्व्याः
मुखमनिरीक्षितमङ्गलादुमायाः ॥ २४१ ॥

तदनु सपदि मन्दहासमूर्तिः
सचिवसुतः गिरिशाभिधः बभाषे ।
प्रियतमपदवीं दधीत रम्या
यदि मयि मत्सुखमेत्यपूर्वकाष्ठाम् ॥ २४२ ॥ 
- - - -

Saturday, December 3, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-66

चन्द्रिका-६६

निजदयितसुतं प्रियासमेतं
प्रणतममोघशुभाशिषो वचोभिः ।
नरपतिरमितोत्सवोऽभ्यषिञ्चत्
किमिह सुखं जनकस्य पुत्रभूतेः ॥ २३७ ॥

सुतपरिणयमङ्गलार्थसिद्ध्यै
निजसचिवं च समादिदेश राजा ।
भवतु सकलवैधकार्यजातं
नगरजनस्य सुखार्थमित्यवोचत् ॥ २३८ ॥

समुचितसुजने विमातृपुत्रीं
घटयितुमैच्छतुमां च चन्द्रिका सा ।
सविनयमवदत्स्वरागपात्रं
यदि भवितेदमहं ध्रुवं सुहृष्टा ॥ २३९ ॥
- - - - 

Friday, November 25, 2016

Sanskrit blog: Chandrika-( A Fairy tale)-65

चन्द्रिका-६५

अनुपमदयितां निनीषमाणः
जनपसुतः प्रययौ सुहृत्समेतः ।
निजभवनमुखे स्थितां सुकन्यां
वदनरुचैव दिशो प्रदीपयन्तीम् ॥ २३४ ॥

अतिशयभयसिक्तवामपाणिं
स्वकरतले परिगृह्य चन्द्रिकायाः ।
स्वपितृभवनमेव लज्जितां तां  
पितृनमनाय निनाय राजपुत्रः ॥ २३५ ॥


अविरतमनुयाति तां बिडाले
अनयदुभे ललना कलामुमां च ।
नरपतिनिलयं न कैः प्रशस्या
स्वजनवदन्यजनेषु वृत्तिरस्याः ॥ २३६ ॥
- - - -

Saturday, November 19, 2016

Sanskrit blog: Chandrika ( A Fairy tale )-64

चन्द्रिका-६४

नियमः परिपालितस्त्वयाहम्
बहु मन्ये तव गाढकर्मनिष्ठाम् ।
व्रज नायय सादरं सुभाग्यां
मम पुत्रस्य समक्षमाशु तन्वीम् ॥ २३१॥

नृपवाक्यचमत्कृतिप्रहृष्टः
प्रतिहारः पुलकावृतार्द्रगात्रः ।
समवाप्तुमुदीरितां नृपाज्ञां
प्रणतो बद्धकराञ्जलिश्चचाल ॥ २३२ ॥

 x x x

अथ नृपतनयः स्मरेण विद्धः
निजदयितागमनस्य रम्यवार्ताम् ।
स्वसहचरजनैः निशम्य हृष्टः
दिनकरतप्तमहीव वर्षपाते ॥ २३३ ॥
- - - - 

Saturday, November 12, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-63

चन्द्रिका-६३

प्रतिहार न तत्र कापि चिन्ता
नियमो मे न हि युज्यतेऽबलायाम् ।
भविता खलु सा कुमारपत्नी
अनुयान्तु प्रमदां शतं बिडालाः ॥ २२८ ॥

यदि मूकमृगेषु वृत्तिरस्या
इयती प्रेममयी भवेत्तदानीम् ।
भविता नियतं प्रसन्नदृष्टिः
करुणार्द्रा नगरप्रजास्वमुष्याः ॥ २२९ ॥

स्थिरता हृदयस्य वै प्रशस्या
ललनायाः स्वबिडालपालनार्थम् ।
नृपपुत्रकरावलम्बनाशा
स्थगिताहो कुरुते हि कापि नान्या ॥ २३० ॥
- - - -

Saturday, November 5, 2016

Sanskrit blog : Chandrika ( A Fairy tale )-62

चन्द्रिका-६२

यदि चेत् शृणु मे प्रियो बिडालः
प्रतिषिद्धोऽस्ति मया सह प्रवेष्टुम् ।
जनपः कृपया त्वया निवेद्यः
न भवेत् सौधवरे मम प्रवेशः ॥ २२५ ॥


दरविस्मयरोषरञ्जितास्यः
दृढमेतद्वचनं निशम्य तन्व्याः ।
त्वरया नृपनिश्चयोपलब्ध्यै
प्रतिहारः नृपसन्निधिं जगाम ॥ २२६ ॥

अवगम्य समाकुलेन राजा
प्रतिहारेण यथावदुक्तमर्थम् ।
स्मितपूर्वमभाषत प्रहृष्टः
घनगम्भीररवेण सान्त्वयन् तम् ॥ २२७ ॥
- - - -

Saturday, October 29, 2016

Sanskrit blog : Chandrika ( A Fairy tale)- 61

चन्द्रिका-६१

स्वसखायमनुद्धतं बिडालं
रथमारुह्य सहर्षमाह्वयन्ती ।
सह तेन जगामचाङ्गनाभ्यां
वृतबाला जनपालयं जवेन ॥ २२३ ॥

रुरुधे रथमाशु चन्द्रिकायाः
प्रतिहारः नृपमन्दिरस्य मार्गे ।
अवदत् प्रतिषिध्यतेऽस्य जन्तोः
नृपसौधे नरपाज्ञया प्रवेशः ॥ २२४ ॥
- - - -

Saturday, October 22, 2016

Sanskrit blog : Chandrika (A Fairy tale)-60

चन्द्रिका-६०

तनये तव वाञ्छितं प्रपूर्णं
सकलं स्थास्यति सृष्टमत्र तावत् ।
नववस्त्रविभूषणानि राजा
सुखितो दास्यति वो शुभाय यावत् ॥ २२० ॥

इति यावदुवाच दिव्ययोषित्
क्षणदेव प्रसभंह्यभूददृश्या ।
अनिरीक्ष्यगतेन तावदेव
प्रजहत्याशु कृतिस्थलं कृतार्थाः ॥ २२१ ॥

उमया सह लज्जिता विमाता
प्रसमीक्ष्याचरणं हि चन्द्रिकायाः ।
अपकारकृतां कृतोपकारः
बहुशो वर्धयते सतां प्रवृत्तिम् ॥ २२२ ॥
- - - - 

Saturday, October 15, 2016

Sanskrit blog:Chandrika (A Fairy tale)-59

चन्द्रिका-५९

लसदुज्ज्वलभूषणैर्विविक्तैः
विमलक्षौमपरिच्छदैश्च रामाः।
सुरयोषिदमोघमाययैव
क्षणमात्रेण विभूषिता बभूवुः ॥ २१८ ॥

पुरुहूतनियन्तृतुल्यसूतः 
दृढपुष्टाकृतयस्सितास्तुरङ्गाः ।
कनकोदकलिप्तशृङ्गयुक्तः
शतघण्टासहितः रथश्च सिद्धाः ॥ २१९ ॥ 
- - -

Saturday, October 8, 2016

Sanskrit blog: Chandrika (A Fairy tale)-58

चन्द्रिका-५८
नरपोचितवेशभूषणैर्मां
जननीं मे भगिनीं च सज्जितास्त्वम् ।
कुरु देवि रथं ससारथिं च
सृज याच्ञां शृणु चन्द्रिकेत्यवोचत्   ॥ २१६ ॥

सुकरः खलु पुत्रि ते नियोगः
कृतमित्येव मयात्र विद्धि भक्ते ।
इति यावदुवाच देवता स्त्री
सकलं सृष्टमभूत् हि तावदेव ॥ २१७ ॥ 
- - - -  

Saturday, October 1, 2016

Sanskrit blog: Chandrika (A Fairy tale)-57

चन्द्रिका-५७

शृणुत क्षितिपालयं व्रजामि
प्रसभं कामदुघां समर्च्य देवीम् ।
समयः प्रतिपाल्यतां भवद्भिः
इति सा प्रार्थयतागतान् विनम्रा ॥ २१३ ॥

प्रमदाऽतुलभक्तिभावपूर्णा
मुनिदत्तं प्रबलं जजाप मन्त्रम् ।
स्वतनुं प्रणिधाय नैजकक्षे
रहसि स्वस्थमनाः निमील्य नेत्रे ॥ २१४ ॥

सपदि स्मिततोयसिक्तवक्त्रा
विबुधस्त्री शुभमूर्तिराविरासीत् ।
तनये वद किं मयाद्य कार्यं
अनुकम्पा त्वयि मे सदेत्यवादीत् ॥ २१५ ॥
- - - -

Saturday, September 24, 2016

Sanskrit blog: Chandrika (A fairy tale)-56

चन्द्रिका-५६

स्मितमुखी दृढनिश्चयचोदिता
सपदि तां स्फुरदुज्ज्वलपादुकाम् ।
अधिरुरोह सलीलमलज्जिता
नृपभटोत्थमुदा सह चन्द्रिका ॥ २१० ॥
 x x x

अथ राजभटाः प्रफुल्लवक्त्रा:
विनयोपेतगिरा समाह्वयन्स्तां ।
शृणु देवि पुरेशपुत्रपत्नी
भवितासि त्वममोघभाग्यशक्त्या ॥ २११ ॥

परिधानमनाविलं वसाना
दृढमच्छिद्रमितो नृपालयं त्वम् ।
व्रज शीघ्रमुदेति भाग्यसूर्यः
नृपपुत्रास्यमिषेण तावकीनः ॥ २१२ ॥
- - - - 

Saturday, September 17, 2016

Sanskrit blog : Chandrika ( A Fairy tale)-55

चन्द्रिका-५५

तदनु चन्द्रिकया स्वमनोरथः
स्खलितवाचि गदितः कलां प्रति ।
यदि यते परिधातुमुपानहं
सफलता खलु सिद्ध्यति भाति मे ॥ २०७ ॥

अयि कथं कृपणा मणिपादुकां
समधिरोढुमिमां त्वमिच्छसि ।
प्रथितसत्कुलजोचितभाजनं
भजति भृत्यजनस्य न लभ्यताम् ॥ २०८ ॥

इति वचो भणितं कलया यदा
नृपभटैः प्रसभं समुदीरितं ।
भवति नात्र मनागपि भिन्नता
भृतकवर्गजनोऽप्यनुमुद्यते ॥ २०९ ॥
- - - - 

Saturday, September 10, 2016

Sanskrit blog : Chandrika-54

चन्द्रिका-५४

नृपनिदेशधरैः हि तथैव सा
प्रकटिता नगरे मणिपादुका ।
युवतयोह्ययतन्त समुत्सुकाः
चरणमानमभूत्पृथु पादुकात् ॥ २०४ ॥

श्रुतवती नरपस्य सुनिश्चयं
नृपभटान् स्वगृहं समुपाहरत् ।
निजपदेन कला मणिपादुकाम्
समधिरोढुमुमां समचूचुदत् ॥ २०५ ॥

 रमयितुं जननीमिव निश्चिता
 अयतताप्तुमशक्यमुमा वृथा ।
 क्व तनुगात्रवती मणिपादुका
 क्व पृथुलः चरणः जडयोषितः ॥ २०६ ॥
- - - - 

Saturday, September 3, 2016

Sanskrit blog: Chandrika (A Fairy tale)-53

चन्द्रिका-५३

व्यलपतित्थमवेक्ष्य स पादुकां 
कथमसि त्वमिहाद्य निशामुखे ।
सुमपदां स्खलितां च विसृज्य ताम्
उपवने पदपांसुभिरावृता ॥ १९९ ॥

कथय कुत्र गता मम हृत्प्रिया
कथय नाम कुलं च मम स्त्रियाः ।
कथमहो मम मानसनायिकां
पथि विहाय वने न विलज्जसे ॥ २०० ॥

इतरथा न भवेत्तव दर्शनं
मम गतिर्हि भवेदतिदुस्सहा ।
नियतिरेव गतस्य तु कारणं
लघयसि त्वमिमां मम वेदनाम् ॥ २०१ ॥

निजसुतं विलपन्तमनर्गलं
सपदि सान्त्वयितुं धरणीपतिः।
अवदतात्मज मा भव कातरः
प्रियतमामचिरात्परिणेष्यसे ॥ २०२ ॥   
- - - -       

Saturday, August 27, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-52

चन्द्रिका-५२

गृहमेत्य रथादवातरत्
वनिता यावदहो तिरोऽभवत् ।
सकलः रथवाजिसारथि-
प्रकरस्तावदतर्क्यमायया ॥ १९५ ॥

वसनं च दुकूलनिर्मितं
सहसा दासजनोचितं क्षणात् ।
अभवत् मणिरत्नभूषणा-
न्यगमन् मन्त्रहतान्यदृश्यताम् ॥ १९६ ॥

सुतया सह नर्तनाङ्गणात्
गृहमेत्य स्वनियोगतत्पराम् ।
अवलोक्य जहर्ष चन्द्रिकाम्
गतशङ्का स्वसुखोद्यता कला ॥ १९७ ॥
x x x
नृपसुते स्मरमार्गणदारिते
विलपति प्रिययैव विनाकृते ।
नृपभटाः त्वरया हि समानयन्
उपवनाधिगतां मणिपादुकाम् ॥ १९८ ॥
- - - -

Saturday, August 20, 2016

Sanskrit blog: Chanrika ( A Fairy tale)-51

चन्द्रिका-५१

अथ नर्तनहर्षसागरे
प्लवमाना सहसा ससाध्वसम् ।
घनगर्जितवत्भयावहं
व्यशृणोत्घोरनिशीथदुन्दुभिम् ॥ १९१ ॥

हरिणीव मृगेन्द्रगर्जन-
श्रवणार्ता झटिति प्रमुच्य सा ।
नृपपुत्रकरं भयद्रुता
तमनापृच्छ्य दधाव मण्डपात् ॥ १९२ ॥

अवितर्कितनिर्गमात् स्त्रियाः           
मतिशून्ये भवति त्रिविक्रमे ।
स्मृतवत्यथ देवतावचः
स्वरथं प्राद्रवदार्तभामिनी ॥ १९३ ॥

अगमद्वनिता यदा द्रुतं
व्यगलत् स्फाटिकवामपादुका ।
त्वरयाकुलमानसाबला 
न वराकी तदबुधत् रथोन्मुखा ॥ १९४ ॥
- - - -

Saturday, August 13, 2016

Sanskrit blog : Chandrika ( A Fairy tale)- 50

चन्द्रिका-५० 

प्रसभं विचकर्ष किं बलात्
अथवा तामवहत् भुजान्तरे ।
स्वयमेव गतानुसृत्य तं
क्षणमुग्धा न किमप्यवैत्तदा ॥ १८७ ॥

शशिरश्मिसुधाभिरञ्जिते
वरनृत्योचितभव्यकुट्टिमे ।
नृपपुत्रेण सहोत्सवप्रिया
सविलासं प्रणनर्त चन्द्रिका ॥ १८८ ॥

नृपपुत्रसुहृद्गणैः सह
प्रणनर्तुः प्रमदाः समुत्सुकाः ।
न हि कापि भवत्यतर्पिता
तरुणोत्साहमयं नृपाङ्गणम् ॥ १८९ ॥

किमुवाच मिथस्त्रिविक्रमः
किमभूतात्महृदुत्थमुत्तरम् ।
सुतरां न हि वेत्ति चन्द्रिका
क्षणिके स्वर्गसुखे परिप्लुता ॥ १९० ॥
- - - - 

Saturday, August 6, 2016

Sanskrit blog: Chandrika ( A Fairy tale) -49

चन्द्रिका-४९

मम हस्तपरिग्रहक्रियाम्
अनुजानासि यदि प्रभावति ।
प्रणयार्णववीचिसंप्लवे
परिषिक्तं कुरुषे चिराय माम् ॥ १८३ ॥

इति राजकुमारभाषितं
श्रवणानन्दकरं निशम्य सा ।
कुरुते न मतिं करार्पणे
न निराकर्तुमनर्घयाचनाम् ॥ १८४ ॥

कदलीव मरुज्जवाहता
प्रचकम्पे सुभृशं कृशोदरी ।
अवलम्बनहेतुनेव तत्-
करमाशु प्रणयी स जग्रहे ॥ १८५ ॥

तरुणस्य कराग्रसङ्गमात्
पुलकस्वेदयुगेन बाधिता ।
तनुसंहननश्रिया प्रिया

भजते कामपि नव्यभोग्यताम् ॥ १८६ ॥
- - - - 

Saturday, July 30, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-48

चन्द्रिका-४८

नवयौवनशोभिनीः स्त्रियः
मणिरत्नाभरणैर्विभूषिताः ।
विचरन्तीः सविलासमुत्सुकाः
नृपपुत्रः प्रददर्श सर्वतः ॥ १७९ ॥

चपलामिव योषितां गणे
स्फुरदाह्लादकरूपशालिनीम् ।
दरहासविलासमोहिनीं
कमनीयां स ददर्श चन्द्रिकाम् ॥ १८० ॥

स्मरसायकलक्ष्यतां गतः
स शनैरायतलोचनोऽभ्यगात् ।
स्मयमानमुखः प्रसन्नधीः
अबलां वेपथुमूर्तमानिनीम् ॥ १८१ ॥

भयकारणमस्ति नात्र ते
ललने त्वत्सुहृदित्यवेहि माम् ।
मम मानसराज्ञि देहि मे
तव पाणिग्रहणे कृतार्थताम् ॥ १८२ ॥
- - - - 

Saturday, July 23, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-47

चन्द्रिका-४७

विटपाश्रितरम्यबर्हिणान्
क्वचिदुन्मत्तनदच्छिलीमुखान् |
क्वचिदायतशीतशाद्वलान्
क्वचिदामोदवहान् सुमोद्गमान् ॥ १७६ ॥

क्वचिदुल्लसदातवीरुधः
फलभारानततुङ्गपादपान् ।
विविधाकृतिवर्णमोहकैः
कुसुमैरावृतगुल्मसञ्चयान् ॥ १७७ ॥  

अवलोकयतोऽभितो मुदा
नृपपुत्रस्य हृदालयं द्रुतम् ।
मदनः प्रविवेश लीलया
ललनापाङ्गसुजिह्मवर्त्मना ॥ १७८ ॥   
- - - - 

Saturday, July 16, 2016

Sanskrit blog: Chandrika (A Fairy tale)-46

चन्द्रिका-४६

इति मातुरुदीरितेन सा
मनसि प्राप्तशमा कथञ्चन ।
स्वविधावभजत्स्पृहामुमा
युवतीनां सुपतिः वरेप्सितम् ॥ १७४ ॥

अथ राजसुते सुभूषिते
स्ववयस्यैः सह नन्दनोपमम् ।
कुसुमोपवनं समागते
जनघोषः गगनान्तमस्पृशत् ॥ १७५ ॥
- - - - 

Saturday, July 9, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-45

चन्द्रिका-४५

यदि मां वरयेन्नृपात्मजः
मम पूर्वार्जितपुण्यसञ्चयः ।
भविता यदि नो तथापि मे
रुचिरोद्यानवनाभिवीक्षणम् ॥ १७० ॥

इति मानसतर्कबोधिताः
परिणामे विगतस्पृहा मुदा ।
व्यचरन्सविलासमङ्गनाः
नरपालोपवने सुविस्मिताः ॥ १७१ ||

नरपोपवने कलामुमा
भवती पश्यति चन्द्रिकानिभां ।
किमु कामपि सुष्ठु भूषितां
विचरन्तीमिति विस्मिताब्रवीत् ॥ १७२ ॥

क्व भवेदिह दीनसेविका
दिनकार्येषु रता गृहे भवेत् ।
त्यज मोहमियं सुमध्यमा
नरपालस्य सुता हि कस्यचित् ॥ १७३ ॥
- - - -  

Saturday, July 2, 2016

Sanskrit blog: Chandrika (A Fairy tale) -44

चन्द्रिका-४४

यदा शनैः साचलदायतेक्षणा
नितम्बिनी मन्दगतिः नृपालयम् ।
तस्या अभिख्यामृतपानकाङ्क्षिणः
समागता राजपथस्य पार्श्वयोः ॥ १६७ ॥

तस्यां चरन्त्यां नृपपालिते वने
छायास्तरूणां सहसा तिरोहिताः ।
तस्याः रुचा सज्जनसन्निधेः खलु
प्रायेण धावन्ति भयार्तदुर्जनाः ॥ १६८ ॥  
 X X X

नृपपालितपुष्पवाटिकाम्
अगमन् पौरसुताः निशामुखे ।
अमरालयरोहणे रता
इव लक्ष्योन्नतिसंप्रचोदिताः ॥ १६९ ॥
- - - - 

Saturday, June 25, 2016

Sanskrit blog: Chandrika (A Fairy tale)-43

चन्द्रिका-४३

 वृथास्मदीयं सकलं प्रसाधनं
 विनापि तेनेयमुषेव दीपयेत् ।
 इति ब्रुवाणा ललना हतेप्सिताः
 न गूहितुं शेकुरवार्यमत्सरम् ॥ १६४ ॥

रथे नृपावाससमीपमागते
बद्धाञ्जलिः प्रत्युदगात्ससम्भ्रमम् ।         
वहन् रथस्थां वनितां स्वदृष्टिभिः
राजप्रतीहारगणः सुशिक्षितः ॥ १६५ ॥

सौभाग्यवान्नूनमिमां मनोहरां
नृपस्य पुत्रो वरयेत् हरीच्छया ।
प्रजल्पतीत्थं बहुशो मिथो जने
रथात्प्रसन्नावततार चन्द्रिका ॥ १६६ ॥
- - - - 

Saturday, June 18, 2016

Sanskrit blog: Chandrika (A Fairy tale)-42

चन्द्रिका-४२

दृष्टिप्रसूनैरनुरागसौरभैः
तामर्चमर्चं प्रथमानयौवनाः ।
स्थिताः ध्वजालङ्कृतराजपद्धतौ
न लेभिरे तृप्तिमनङ्गचोदिताः ॥ १६१ ॥

कन्याः कुलीनाः गुणरूपशोभिताः
समानकामाः नृपपुत्रलोभने ।
म्लानत्वमापुः प्रसमीक्ष्य चन्द्रिकां
कुशेशयानीव दिनात्यये भृशम् ॥ १६२ ॥

कस्यात्मजेयं नरपस्य सुन्दरी
कुतो रथोऽयं सुरयानसन्निभः ।
यदीक्षते राजसुतो मनागिमां
भवेदनङ्गज्वरबाधितो ध्रुवम् ॥ १६३ ॥
- - - - 

Saturday, June 11, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-41

चन्द्रिका-४१

भूयाच्छुभं ते गमने मतिं कुरु
प्रसन्नवक्त्रा स्मितदीप्तपद्धतिः ।
इति ब्रुवन्ती दिवमुत्पपात ह
प्रसह्य देवी चपलेव भास्वरा ॥ १५८ ॥  

मार्जालमापृच्छ्य सखायमुत्सुका
रथान्तरे रत्नकुथास्तृते तले ।
निविश्य सूतम् विनयेन चन्द्रिका
दिदेश गन्तुं नृपसौधमञ्जसा ॥ १५९ ॥

रथ्यासु पौरा ललनां रथस्थिता-
मवेक्ष्य तारापथतः समागताम् ।
चन्द्रांशुमूर्तिं निशि विस्मयाकुलाः
तां निष्कलङ्कां नियतं हि मेनिरे ॥ १६० ॥
- - - - 

Saturday, June 4, 2016

Sanskrit blog: Chandrika (A fairy tale)-40

चन्द्रिका-४०
अलञ्चकारारुणवर्णचर्चिते
तस्याः पदे स्फाटिकपादुकाद्वयं
रम्यं घनीभूतशशिप्रभानिभम् ।
कामप्यनूह्यश्रियमावहन्निजाम् ॥ १५५ ॥

अयं दिवास्वप्न इति भ्रमे स्थितां
जगाद देवी स्मितपूर्वमादरात् ।
वत्से रथेऽस्मिन् व्रज राजमन्दिरं
तुरङ्गमैः सारथिना च सज्जिते ॥ १५६ ॥

परं तु मा विस्मर यामदुन्दुभिः
निशीथमाख्याति न यावदञ्जसा ।
तावन्निवर्तस्व गृहं नृपालयात्

नो चेत्विनश्येत्सकलं च कल्पितम् ॥ १५७ ॥ 
- - - - 

Saturday, May 28, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-39

चन्द्रिका-३९

निमेषमात्रेण चकार चन्द्रिकां
विभूषणैः पार्थिवकन्यकोचितैः ।
महार्घरत्नैः खचितैः विभूषितां
स्फुरत्प्रभामुष्टभवृन्ददीप्तिभिः ॥ १५१ ॥

सुवर्णसूत्रोतदुकूलनिर्मित-
स्वरङ्गनारोचककञ्चुकावृता ।
बभूव सद्यः लसदुज्ज्वलप्रभा
देवीकृपाधारबलेन चन्द्रिका ॥ १५२ ॥

सामोदपुष्पैः सुविविक्तवर्णकैः
शिरोरुहाः दक्षतयैव मण्डिताः ।
नेत्रे सुपक्ष्मेऽभजतां मनोज्ञतां
तस्याः सुनीलाञ्जनसूक्ष्मरेखया ॥ १५३ ॥

रक्तौष्ठलेपेन जपासुमत्विषं     
सुखेन नारङ्गदलोपमाधरौ 
अवापतुः चन्द्रिकयाप्यलक्षितौ
प्रसारयन्तौ तरुणार्कवद्द्युतिम् ॥ १५४ ॥
- - - -