Saturday, July 25, 2015

Sanskrit blog: An Ode to the Scientific Spirit-32

विज्ञानसंस्कृतिः-३२

चलदूरवाण्यैव कर्षका वणिजश्च
कर्मकाराः स्वकार्यार्थमविरतमहो
सर्वत्र लीलया संलापमग्ना हि
वैद्युतान्तर्जालतन्त्रेण जगदिदं
करतलामलकवत् ज्ञानगोचरमभूत्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३३ ॥
- - - - 

Saturday, July 18, 2015

Sanskrit blog: An Ode to the Scientific Spirit-31

विज्ञानसंस्कृतिः-३१

स्वातन्त्र्यपूर्वभारतदेशसञ्जात-
विदितहरगोविन्दखोराननामान-
मद्भुतपरीक्षकं येन प्रदर्शितो
जीवसूत्रग्रथनमार्गः प्रयोगैश्च
स्मरन्तो नोबेलुपायनोपार्जकम्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३२ ॥
- - - -  

Saturday, July 11, 2015

Sanskrit blog: An Ode to the Scientific Spirit-30

विज्ञानसंस्कृतिः -३०
व्योमशास्त्रज्ञेषु निष्णातमप्रतिम-
धीशालिनं चन्द्रशेखरं नक्षत्र-
-गणगात्रसीमानमधिकृत्य साधितः
चन्द्रमर्यादेति विख्यातवरविधिः
येन नोबेल्‍पदकजयिनं समादृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३१ ॥
- - - - 

Saturday, July 4, 2015

Sanskrit blog: An Ode to the Scientific Spirit-29

विज्ञानसंस्कृतिः-२९
गणकयन्त्राधारदूरवाक्केन्द्राणि 
कृत्रिमग्रहवाह्यसंवहनकेन्द्राणि 
काचतन्तुस्तोमवाहिनीजालं च 
संज्ञाप्रचारणे सौदामनीरयं 
प्राकल्पयन्कन्दुकीकृतधरण्यां हि 
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३० ॥
----