Saturday, June 27, 2015

Sanskrit blog: An Ode to the Scientific Spirit-28

विज्ञानसंस्कृतिः-२८

प्रथमकृतकोपग्रहं स्पुट्निकं स्मरत
शश्युपग्रहतले प्रथमतो न्यस्तांघ्रि-
मप्रतिमसाहसं तं मानवं नमत
तत्कार्यसाधकानगणितान् च स्मरत
व्योमयानज्ञानसफलतां च स्मरत
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २९ ॥ 
- - - - 

Saturday, June 20, 2015

Sanskrit blog: An Ode to the Scientific Spirit-27

विज्ञानसंस्कृतिः-२७

ट्रान्सिस्टरिति लोकविदितोपकरणाद्धि
नवविविधसौकर्यगणजन्मसाध्यता
तत्सम्भवे मुख्यकारणजनत्रयान्
षाक्लीमहोदयं ब्रट्टेनबार्डीन
वर्यौ च तत्साधितं चैव संस्मृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २८ ॥
- - - - 

Saturday, June 13, 2015

Sanskrit blog: An Ode to Scientific Spirit-26

विज्ञानसंस्कृतिः-२६

सङ्गणकयन्त्रस्य जनक इति विश्रुतं
ट्यूरिङ्गनामानम् आङ्ग्लदेशस्थितं
विश्वसमरे आङ्ग्लदेशजयकारणम्
सार्वत्रिकं गणकयन्त्रमाविष्कृत्य
शाश्वतयशोभाजनं गण्यमादृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २७ ॥
- - - -

Saturday, June 6, 2015

Sanskrit blog: An Ode to the Scientific Spirit-25

विज्ञानसंस्कृतिः-२५

वाट्सनं क्रिक्वर्यम् अतुलप्रभाविनौ
जीवशास्त्राङ्गणे यौ सर्वजीविनाम्
मूलेष्टकाभूतसत्त्वप्रकाशने
सफलतां प्राप्य खलु जगति कीर्तिं चापि
लब्धवन्तौ नमत सत्यसंशोधकौ

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २६ ॥
- - - -