Saturday, April 25, 2015

Sanskrit blog: An Ode to the Scientific Spirit-19


विज्ञानसंंस्कृतिः-१९

माक्स्-प्लान्कवर्यो निरदिशत् स्वमेधसा
ऊर्जाप्रसारणं खण्डशो भवतीति
मूलतत्त्वं येन भौतविज्ञानस्य
नूत्नमार्गोऽभवत् खण्डवादस्य वै
बीजवापनमभूत् स्मरन्तो तां कृतिम्
विज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २० ॥
- - - - 

Saturday, April 18, 2015

Sanskrit blog: An Ode to Scientific Spirit-18

विज्ञानसंस्कृतिः-१८

कान्तीयवैद्युतक्षेत्रयोर्वीचयो
आकाशमाध्यमे ज्योतिषो वेगेन
विसरन्ति दीप्तिरपि तदभिन्नवीचिर्हि
इति महासिद्धान्तमावृणोत् निशितधीः
जेम्स् क्लर्क माक्स्वलो संस्मृत्य तं मुदा
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १९ ॥
- - - - 

Saturday, April 11, 2015

Sanskrit blog: An Ode to Scientific Spirit-17

विज्ञानसंस्कृतिः-१७

मेण्डलीफ्नामरसशास्त्रवित् पाणिनेः
वर्णमालाक्रमात्स्फुरितधीः व्यरचयत्
मूलवस्त्वणुभारमनुसृत्य समुचितम्
क्रमबद्धगुणगणाधृतफलकमद्भुतम्
येन नवमूलवस्त्वस्तित्वमवगतम्
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १८ ॥
- - - - 

Saturday, April 4, 2015

Sanskrit blog: An Ode to Scientific Spirit-16

विज्ञानसंस्कृतिः-१६

योहान्न मेन्डलः क्रैस्तधर्मार्चकः
सस्यरोपणविधौ यन्त्रितपरीक्षणान्
निर्वाह्य वंशानुगतगुणानां विधीन्
सम्यङ्न्यरूपयत् हन्त स्वजीविते
ख्यातिं न लब्धवान् तद्गुणान् संस्मृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १७ ॥
- - - -