Saturday, January 31, 2015

Sanskrit blog: An Ode to Scientific Spirit-8

विज्ञानसंस्कृतिः-८
जेम्स् वाट इति नाम यस्य प्रथितमस्ति
यो प्रयोगान् बहून् सूक्ष्मान्श्च निर्वर्त्य
तप्तबाष्पच्छन्नशक्तिचालितयन्त्र-
माविश्चकार यत् प्रोद्योगरङ्गस्य
परिवर्तने श्रेष्ठपात्राणि निरवहत्

तस्य वरसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ९ ॥
- - - - 

Saturday, January 24, 2015

Sanskrit blog: An Ode to Scientific Spirit-7

विज्ञानसंस्कृतिः-७

हार्वे उपाह्वं विलियमं चिकित्सकम्
यो प्रयोगान् बहून् मनुजेषु निर्वर्त्य
रक्तचलनक्रियां हृदयस्य पात्रमपि
सम्यङ्न्यरूपयत् वैद्यशास्त्रप्रथन-
मूलकारणमभूत् तं कृतज्ञाः स्मरत

तस्येष्टसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ८ ॥
- - - -  

Saturday, January 17, 2015

Sanskrit blog: An Ode to Scientific Spirit-6

विज्ञानसंस्कृतिः-६

को न जानाति तं मतिमतामग्रणीम्
न्यूटनं येन खलु चलननियमत्रयम्
सार्वलौकिकतत्त्वरूपेण वर्णितम्
येन सर्वद्रव्यगौरवाकर्षणम्
सम्पद्यते नियतमन्योन्यमित्युक्त-
मथ तस्य संस्कृतेस्ताडयत जयडिंडिमम् ॥ ७ ॥

- - - - 

Saturday, January 10, 2015

Sanskrit blog: An Ode to Scientific Spirit-5

विज्ञानसंस्कृतिः-५

दूरदर्शकयन्त्रमवलोकयत तत्र
दृश्यते विश्वेऽस्मदल्पता सुविशदम्
सूक्ष्मदर्शकयन्त्रमस्मच्छरीरस्य
पृथुतां प्रदर्शयति शंसाम कुशलतां
एकाग्रचित्ततामेवंविधानि यैः

सृष्टानि तेषां च ताडयत जयडिंडिमम् ॥ ६ ॥
- - - - 

Saturday, January 3, 2015

Sanskrit blog: An Ode to Scientific Spirit-4

विज्ञानसंस्कृतिः-४

योहान्न केप्लरः ब्राहेउपाह्वस्य
टैखोऽभिधेयस्य दीर्घकालात्तबहु
-मूल्यावलोकनानाधृत्य सुन्दरं
नियमत्रयं कथितवानहो भास्वरो
ग्रहाणामिनपरिक्रमणगतिमुद्दिश्य
विज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ५ ॥
- - - -