Saturday, September 26, 2015

Sanskrit blog: Chandrika (A fairy tale)-4

चन्द्रिका-४

याते काले चन्द्रिकाभूत्कुमारी
शालां यान्ती स्नेहितानां समूहे ।
पित्रोः तस्याः इङ्गितेष्टार्थसिद्धौ
प्रेम्णा सर्वं कुर्वतोरात्मतृप्त्यै ॥ १५ ॥

पुत्र्यां शुभ्रैः हासकल्लोलफेनैः
आनन्दाब्धौ मज्जयन्त्यामुभौ तौ ।
व्याधिग्राहः प्राहरत् द्राक्क्षमां तां
ईर्ष्याग्रस्तं किं भवेद्दैवमेवम् ॥ १६ ॥

व्याधेर्बाधां दुस्सहां सा कथञ्चित्
सोढुं येते आत्मजाक्षोभभीत्या ।
आप्तानां वै शोभनाकांक्षया यत्
कुर्वन्त्याशाबाधनं सम्भवेत्तत् ॥ १७ ॥

व्याधिव्याधः वागुरां ग्लानिरूपां
तस्या देहे कोमले क्षेपयित्वा
योषैणीं तां रोदयामास यावत्
वैद्यान् भर्तानाययत्तावदेव॥ १८ ॥ 
- - - - 

Saturday, September 19, 2015

Sanskrit blog: Chandrika (A fairy tale)-3

चन्द्रिका-३

कुतूहलप्रेरितचेष्टनोद्यता
सुता यदा भ्राम्यति वेश्मनि द्रुतम् ।
तया कृतः नूपुरशिञ्जितस्वनः
कुटुम्बसङ्गीतलयः प्रतीयते ॥ ११ ॥

मनोज्ञमस्पष्टमुदीरितं तया
क्षमा यदाम्बेति पदं प्रशुश्रुवे ।
विवेद सौख्यं परमं तथा मुनिः
महेशसालोक्यपदे यथा भजेत् ॥ १२ ॥    

यदा सुता प्रश्नसुमैः शतैः क्षमाम्
अवाकिरत् रम्यपदैर्निरन्तरम् ।
तदुत्तरप्राप्तिमुपेक्ष्य चुम्बिता
मुखेऽम्बया वाक्प्रतिबन्धनाशया ॥ १३ ॥

पुराणरामायणभारतोद्धृताः
कथाः पिता श्रावयति स्म चन्द्रिकाम् ।
प्रदोषकाले नलिनैःसहात्मजा-
विलोचने मीलत इत्यपेक्षया ॥ १४ ॥
- - - - 

Saturday, September 12, 2015

Sanskrit blog: Chandrika (A fairy Tale)-2

चन्द्रिका-२

यदार्भकः सर्तुमथ प्रवर्तते     
पुरः प्रयासेन शनैः स्ववक्षसा ।
त्रिविक्रमक्रान्तिनिभस्तयोस्तदा
हिमालयारोहणवन्महोत्सवः ॥ ६ ॥

तडित्प्रभावत्स्फुरदुज्ज्वलस्मितं
प्रदर्शयन्तीं तनयां यदृच्छया ।
क्षमा निजाङ्के विनिवेश्य हर्षिता
मुहुर्मुहुः चुम्बति नैव तृप्यति ॥ ७ ॥

वचोभिरप्यर्थविवर्जितैः शिशोः
पिता त्वभिप्रायशतान् हि बुध्यते ।
यथाम्बरे मेघपरम्पराकृतौ
अवैति बालः मृगरूपशृङ्खलाम् ॥ ८ ॥

स्वकायमुद्धृत्य करौ धरातले
निवेश्य जानुद्वयमप्यसौ सुता ।
यदा परिक्रामति वीक्षितुं जगत्
निमज्जतस्तौ खलु हर्षसागरे ॥ ९ ॥

विनाश्रयं तिष्ठति चन्द्रिकाद्य वै
अहो परिक्रामति भित्तिमाश्रिता ।
विनावलम्बं चलितुं प्रवर्तते
इति प्रवृत्तानि महांसि तद्गृहे ॥ १० ॥
- - - -   

Saturday, September 5, 2015

Sanskrit Blog: Chandrika (A fairy Tale)-1

चन्द्रिका-१

उवास कश्चिद्वणिजः स्वकर्मणा
हरेः कृपापात्रगतो विभूतिमान् ।
प्रियासमेतो नगरे महापुरे
स्वधर्ममाश्रित्य सुनन्दनाभिधः ॥ १ ॥

सुनन्दनस्याप्रतिमा वधूः क्षमा
स्वभर्तुरिष्टा गुणरूपसम्पदा ।
परस्परश्रीप्रथनेन बन्धुरौ
विभावरीन्दू इव तौ बभूवतुः ॥ २ ॥

तयोर्द्वयोः धर्म्यसुखेषु सक्तयोः
अजायतापूर्वसुखप्रदा सुता ।
प्रमोदयन्ती पितरौ स्वलीलया
शरीरबद्धार्जितसत्कृतिर्यथा ॥ ३ ॥

सुतप्तजाम्बूनदवर्णभास्वरा
शिरीषपुष्पादपि कोमलाकृतिः ।
विलोकनेनैव महार्घहर्षदा
यथार्थनाम्नी खलु चन्द्रिकाभिधा ॥ ४ ॥

शिशुर्जनन्याः स्तनपानवाञ्छया
यदा रजन्यामरुदत् पिता द्रुतम् ।
प्रियात्मजाप्रेमतुलानवस्थितो

प्रसुप्तपत्नीं कथमप्यबोधयत् ॥ ५ ॥
- - - -