Saturday, February 28, 2015

Sanskrit blog: An Ode to Scientific Spirit-12

विज्ञानसंस्कृतिः-१२

मैकेलफारडे इति नाम यस्य यो
चलदयस्कान्तस्य निकटे स्थिते लोह-
सूत्रे तडिच्छक्तिरनुभूयते इति
प्रोद्योगपरिवर्तकं तत्त्वमकथयत्
तं लोहकारस्य तनयं प्रशस्य भोः

तज्ज्ञानसम्स्कृतेस्ताडयत जयडिंडिमम् ॥ १३ ॥
- - - -   

Saturday, February 21, 2015

Sanskrit blog: An Ode to Scientific Spirit-11

विज्ञानसंस्कृतिः-११
डाल्टनमहाशयं यो मूलवस्तूनि
समगुणैः परमाणुभिः कृतानीत्युचित-
भिन्नपरमाणुसंयोगात् हि संयुक्त-
वस्तूनि सिध्यन्ति चेत्याह संस्मृत्य

रसशास्त्रवर्धनाग्रेसरं ज्ञानिनम् 
तद्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १२ ॥
- - - -  

Saturday, February 14, 2015

Sanskrit blog: An Ode to Scientific Spirit-10

विज्ञानसंस्कृतिः-१०

एड्वर्डजेन्नरःजनपदप्रत्ययम्
ह्यवलम्ब्य मारकमसूरिकावारणे
सफलतां प्राप्य खलु भूतले प्रथमतो
आविष्चकार भीषणरोगयन्त्रणं
रोगरोधकवेधनीतन्त्रमार्गेण

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ११ ॥
- - - -     

Friday, February 6, 2015

Sanskrit blog: An Ode to Scientific Spirit-9

विज्ञानसंस्कृतिः-९

लव्वासिएर्वर्यमाधुनिकरसशास्त्र-
जनक इति विख्यातमाम्लजनको येन
उत्पादितो स्वप्रयोगालये दीप्त-
जलजनकतो जलं भवतीति दर्शितम्
स्मरन्तो तं च तद्विज्ञानकर्माणि

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १० ॥
- - - -