Saturday, December 27, 2014

Sanskrit blog: New Year Aspirations

नववर्षशुभाकाङ्क्षा

परधर्मसहिष्णुता जने नववर्षे सततं प्रवर्धताम् ।
निजधर्मविकासकर्मणि प्रभवेन्नान्यमतप्रदूषणम् ॥
जिघांसां परित्यज्य मैत्रीं श्रयामो
युयुत्सां परित्यज्य सन्धेर्विधानम् ।
मिथो प्रेम एवास्मदुच्छ्रायमार्गः
न चेत्सर्वतो हानिमाप्नोति लोकः ॥
- - - - 

Saturday, December 20, 2014

Sanskrit blog: Humour-109

हास्यसीकरः-१०९

कस्मिंश्चित् ग्रामे कयोश्चन दम्पत्योः सुतरां प्रतीपौ बालौ आस्ताम् । प्रायेण ग्रामे यदि किमपि दुष्टकर्म सम्पद्यते चेत् तत् तयोः बालयोः एव कर्म इति प्रथितमभवत् । तयोः व्यथितौ पितरौ ग्रामस्य अचिरमागतस्य पूजकस्य समीपं गत्वा स्वबालयोः विषये समभाषेताम् । पूजकः बालयोः प्रतीपत्वशमने साहाय्यं ददामीति सनिश्चयमकथयत्, “अलं शोकेन । बालयोः एकैकं मिथः संभाषयिष्ये” इति । प्रथमं भ्रात्रोः कनीयान् पूजकं समुपयातः ।पूजकः गम्भीरस्वरेन तमवदत्, “पीठे उपविश” इति । बालः तथाकरोत् ।पूजकः पुनरवदत्, “ईश्वरः कुत्र? वद” बालः मौनमाश्रयत् । पूजकः पुनः उच्चैः अपृच्छत्’ “ईश्वरः कुत्र? शीघ्रं वद” । तदापि बालः न किमप्यवदत् । पूजकः उच्चैस्तरपृच्छत्, “ईश्वरः कुत्र?” । तदा भीतः बालः सहसा गृहमधावत् ।  अग्रजस्य कोष्ठं प्रविश्य द्वारं प्यदधाच्च । कोष्ठे स्थितः अग्रजः अपृच्छत्, “किमभवत्?” इति । बालः ससाध्वसमवदत्, “इदानीं महति कृच्छ्रे पतितौ आवाम् । प्रायेण ईश्वरः नष्टः । पूजकः आवामेव कारणमिति मन्यते खलु” इति ।
- - - - 

Saturday, December 13, 2014

Sanskrit blog: An ode to scientific spirit-3

विज्ञानसंस्कृतिः-३

प्रक्रियामुपयुज्य गणितस्य समुचिते
प्रतिरूपसर्जने सरलतामवलम्ब्य
दृष्टतथ्यानां निरूपणे सक्षमाः
नूत्नतथ्याविष्करणनिपुणकल्पनाः
विरचयन् विज्ञानसंस्कृतिर्विजयते
तत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ ३ ॥

विश्वस्य तत्त्वमतिसरलं च सुन्दरम्
मन्यमानास्तस्य मार्गणे शेमुषीं
सततं प्रयुज्य ते सत्यसंशोधकाः
विज्ञानगतिपथे प्राचलन् रंहसा
नाशयन्तो मौढ्यजालानि सर्वथा
तत्संस्कृतेरेव ताडयत जयडिंडिमम् ॥ ४ ॥
- - - - 

Saturday, December 6, 2014

Sanskrit blog: An ode to scientific spirit-2

विज्ञानसंस्कृतिः-२

किं ववौ मारुतो मन्थरं मृदुलं च
किं रवेरातपः प्रखरतां नाभजत्
किं पुष्पवृष्टिरभवन्नभोमण्डलात्
गलिलियो गलिलै यदा जनिमवाप्तवान्
यस्माद् हि विज्ञानसंस्कृतिः प्रारभत

तत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ २ ॥ 
- - - - 

Saturday, November 29, 2014

Sanskrit blog: An ode to scientific spirit-1

विज्ञानसंस्कृतिः-१

कुत इदं कथमिदं किमिदं कदा कुत्र
सम्पद्यते इति प्रविचार्य सर्वतः ।
कृत्वा प्रयोगांश्च मेयानि मित्वा च
मतिमूलतर्कविधिनैव संशोध्य खलु ।
परिशीलनं विना न श्रद्धधानाश्च
विज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १ ॥ 
- - - - 

Saturday, November 22, 2014

Sanskrit blog: Song of a bullock cart driver-4

शाकटिकगीतम्-४

सन्ध्याकाले पक्षिणस्त्वात्मनीडान्
आगच्छ्न्तो खे भृशं वाश्यमाणाः ।
गच्छामोऽस्मद्वासभूमिं जवेन
यातं गावौ यातमध्वान्त एतः ॥ १५ ॥

सायं गावः क्षेत्रभूम्याः निवृत्ता
तृप्ता शादं जग्धवत्यश्चिराय ।
गोष्ठं यान्ति स्वार्भकान् द्रष्टुकामाः     
यातं गावौ यातमध्वा सुखान्त्यः ॥ १६ ॥
- - - - 

Saturday, November 15, 2014

Sanskrit blog: Song of a bullock cart driver-3

शाकटिकगीतम्-३



शीतं शुभ्रं गोरसं पाययामि
गत्वा गेहं मीलिताक्षौ चिराय ।
गोशालायां निर्वृतौ पास्यथो यम्
यातं गावौ यातमध्वा सुगम्यः ॥ ११ ॥

उत्तुङ्गाभ्यां सुन्दराभ्यां ककुब्भ्याम्
जित्वा सर्वानुक्षजातिप्रधानान् ।
युष्मद्वीर्यं स्थापितं ग्रामवर्गे
यातं गावौ यातमध्वा सुगम्यः ॥ १२ ॥

वृत्ते जन्मन्याप्तकर्मानुबन्धैः
अस्मिन्जन्मन्याप्तवन्तौ वृषत्वम् ।
सत्कार्यैःवां प्रेत्य मर्त्यौ भवेताम् 
यातं गावौ यातमध्वान्त एतः ॥ १३ ॥

मत्भार्याहं चैव युग्यौ भवाव
संसाराख्ये वाहने दैवदत्ते ।
कादाचित्कौ शॊकहर्षौ भजन्तौ
यातं गावौ यातमध्वान्त एतः ॥ १४ ॥
- - - - 

Saturday, November 8, 2014

Sanskrit blog: Mahatma Gandhi and Prof.Peter



महात्मा गान्धिः तस्य प्राध्यापकः पीटरश्च
महात्मनः गान्धेः विषये काचन कथा प्रचलिता अस्ति । सा एवम् ।


यदा महात्मा गान्धिः विद्यार्थिदशायां लन्डन् नगरे न्यायशास्त्रमधीते स्म तस्य कश्चन प्राध्यापकः पीटरनामा गान्धिं मैत्रेण चक्षुषा न प्रेक्षते स्म । वारं वारं तत्प्राध्यापकेन सह वाग्युद्धं सम्भवति स्म । एकदा भोजनसमये भोजनशालायां गान्धिः यस्मिन् पीठे पीटरः भोजनं कर्तुमुद्यतः आसीत् तत्पीठस्य पार्श्वपीठे एव भोजनं कर्तुं प्रारभत । पीटरः गान्धिमुद्धतं मत्वा रुष्टः अवदत्, “भोः! विहगः सूकरश्च सहभोजनं न कुर्वाते” इत्यवदत् । गान्धिः झटिति “आर्य! अलं क्लेशेन, सत्वरमुड्डये” इति वदन् अन्यं दूरस्थपीठं गतः ।
प्राध्यापकः पीटरः अभिभूतः गान्धये प्रतीकारं कर्तुं समयं प्रतीक्षते स्म । कदाचन पीटरः गान्धिमपृच्छत्, “ गान्धे, यदि मार्गे चरतः तव एककाले वित्तमयस्यूत एकः ज्ञानमयस्यूत अन्यः गोचरौ भवतः चेत् कतरं स्यूतं स्वायत्तीकर्तुमपेक्षसे” इति  । गान्धिः झटिति प्रत्यवदत्, “आर्य! निस्संशयं वित्तस्यूतमपेक्षे” इति । जयशील इव पीटरः अवदत्, “ यदि त्वत्स्थाने  अहमभविष्यं तदा ज्ञानस्यूतमेव अवरिष्यम्” इति । गान्धिः विहस्य प्रत्यवदत्, “आर्य, यस्य यदप्राप्तं तदेव सः स्वीकरोति खलु” इति ।
- - - - 

Saturday, November 1, 2014

Sanskrit blog: Song of a bullock cart driver-2

शाकटिकगीतम्-२



तोत्रेणाहं नैव वां ताडयामि
तोत्रंह्येतत् भीषणार्थम् कदाचित् ।
स्तोत्रप्रीता प्राणिनोऽपीति गाथा
यातं गावौ यातमध्वा सुदीर्घः ॥ ६ ॥

शम्भोर्यानं तूक्षसङ्घप्रधानः
सर्वे पूर्वं मन्दिरे शङ्करस्य ।
सेवन्ते यं तत्परं वै गिरीशम्
यातं गावौ यातमध्वा सुदीर्घः ॥ ७ ॥

श्रेष्ठा पुम्सः पुंगवत्वं भजन्ते
युष्मद्भाग्यं जन्मना साधितं तत्।
विध्यन्तौ वां रम्यशृङ्गैः सिताभ्रम् 
यातं गावौ यातमध्वा सुदीर्घः ॥ ८ ॥

गेहे पत्नी प्रेक्षमाणा सकामम्
श्रुत्वा युष्मद्किङ्किणीमञ्जुनादम् ।
द्वार्यानेता मार्जनायाम्बुकुम्भम्
यातं गावौ यातमध्वा सुगम्यः ॥ ९ ॥

ग्रामं गत्वा स्नापयाम्यापगायाम्
स्वच्छे नीरे क्षालयित्वा शरीरे ।
अध्वक्लेशं मुञ्चतं शीघ्रमेव
यातं गावौ यातमध्वा सुगम्यः ॥ १० ॥
- - - - 

Saturday, October 25, 2014

Sanskrit blog: Humour-108

हास्यसीकरः-१०८



ब्रह्मदत्तः वदान्यः इति प्रख्यातः आसीत् । कश्चन पुरुषः ब्रह्मदत्तस्य गृहमागत्य ब्रह्मदत्तमवदत्, “आर्य! भवान् दयालुः दानपरः इति मम श्रितिपथमागतम् । अतः त्वां प्रार्थयामि । कश्चन निर्गतिकः कुटुम्बकः कृच्छ्रे पतितः अस्ति । यदि सः स्वगृहस्य शतरूप्यकमितं मासिकभाटकं श्वः पूर्वं गृहस्वामिने न दास्यति चेत् गृहस्वामिना गृहात् कुटुम्बसहितं सः निष्कासितः भविष्यति । दीनबन्धुं भवन्तं तस्य साहाय्यं कर्तुं प्रार्थयामि । भवान् कृपां करोतु“ इति । वदन्नेव रोदितुमपि प्रारभत । ब्रह्मदत्तः तं आश्वास्य, “आर्य! निस्संशयं तव मित्रस्य साहाय्यं करोमि । भवान् कः?” आगन्तुकः रुदन्नेव अवदत्, “भोः! अहं तस्य गृहस्वामी अस्मि” ।   
- - - - 

Saturday, October 18, 2014

Sanskrit blog: Song of a bullock-cart driver



शाकटिकगीतम्

पश्यन्तौ श्यामाम्बुवाहान् मनोज्ञान्
नीलाकाशे चञ्चलास्पष्टरूपान् ।
चूतान् नीपान् पुष्पितानत्र मार्गे
यातं गावौ यातमध्वा सुदीर्घः ॥ १ ॥

जिघ्रन्तौ आमोदवत्पुष्पवृन्दान्-
वन्यान् रथ्यापार्श्वभागप्ररूढान्
मन्ये शीघ्रं गच्छथो ज्ञातमार्गे
यातं गावौ यातमध्वा सुदीर्घः ॥ २ ॥

शृण्वन्तौ मद्गायनं हृत्समुत्थम्
कांस्यग्रीवाकिङ्किणीनादतालम्
मत्तालीझङ्कारतन्त्रीसमेतम्
यातं गावौ यातमध्वा सुदीर्घः ॥ ३ ॥

वारं वारं स्पृश्यमाणौ कराभ्याम्
ईशास्तित्वस्मारणार्थं मयैवम् ।
नो चेन्मन्दं पादरम्हो भवेद्वै
यातं गावौ यातमध्वा सुदीर्घः ॥ ४ ॥

घोषे बाला स्वागतं व्याहरन्ति
शादं क्षेत्रादाहृतं नव्यमार्द्रं
अस्मद्गेहे संभ्रमादत्स्यथो द्राक् ।
यातं गावौ यातमध्वा सुदीर्घः ॥ ५ ॥
- - - -