Saturday, June 29, 2013

Sanskrit blog: Who are you?

                                                   कस्त्वम्?
न त्वं सोहं मन्यसे यं त्वमेव
न त्वं सोऽसौ मन्यते यः परैश्च ।
ज्ञातोऽस्मीत्थं वै परैरित्यवैषि
नासि त्वं भोः केवलं श्रीशवेद्यः ।
You are not what you think you are. You are not what others think you are. You are not what you think others think you are. You are only known to God.
-- - - -

Saturday, June 22, 2013

Sanskrit blog: Humour-75

हास्यसीकरः-७५

कश्चन पूजकः राजपथे चरन् अन्योन्यं वाग्युद्धं कुर्वतः कांश्चन बालकानपश्यत् । बालकान् वाग्युद्धात् वारयितुम् तानभिससार पप्रच्छ च, बालकाः, यूयं कुतः इत्थं कलहं कुर्वन्तः स्थ ? किं कारणम्? इति । तेषु एकः प्रत्यवदत्, अयं सुन्दरः ग्रामशुनकः सर्वत्र अटति । वयं सर्वे तम् आबद्ध्य गृहं नेतुं वाञ्छामः । अस्मासु एकेन एव तं नेतुं शक्यं खलु । अतः यः मृषावादे अन्यान् जयति स एव शुनकं गृहं नयेत् इति अस्माभिः निर्णीतम् । इदानीमस्मासु एकैकः अन्यान् मृषावादे जेतुं यतते इति । पूजकः गंभीरध्वनिना अवदत्, बालकाः! मा एवम् । अनृतं कदापि न ब्रूयात् । यदा अहं बालः आसं तदा कदापि मया अनृतं नोक्तम् इति । गतेषु केषुचित् क्षणेषु, बालकेषु यविष्ठः कश्चन तदा अवदत्, एष पूजक एव शुनकं नेतुं योग्यः इति भाति । स एव शुनकं नयतु इति ।
- - - - 

Saturday, June 15, 2013

A wise saying

सुभाषितम्


स्व एव कुर्यात् स्वं कार्यं बहुभृत्योऽपि वित्तवान् ।
भक्षणे मैथुने शौचे नियुङ्क्तेऽन्यं न कश्चन ॥
- - - - 

Saturday, June 8, 2013

Sanskrit blog: Humour-74

हास्यसीकरः-७४

कुतः रोदसि, वत्स? माता अपृच्छत् । बालकः प्रत्यवदत्, अम्ब! पिता भित्तौ चित्रम् आलम्बयितुम् मुद्गरेण कीलकं प्रहरति स्म । तदा तस्य  अङ्गुली व्रणिता । अत एव," इति रोदननिरुद्धकण्ठः सगद्गदमवदत् । माता बालकमाश्वासयन्ती प्रत्यवदत्, किञ्चित्करं खलु तत् । मा रुदः । त्वया हसितव्यम् आसीत् , इति । बालकः उच्चैः रुदन् अवदत्, अम्ब! मया हसितमेव, इति ।
- - - - 

Saturday, June 1, 2013

Sanskrit blog: Thus spake Timmu the dull-headed.



मूढतिम्मुरुवाच

जीवन् क्षणात्क्षणं वासराद्वासरम्
क्षपयन् हि सर्वदा शुनकवत् जीवनम्
मनसि लघुतां वहन् योगसाधनमेव
अनुसर तदेव भोः मूढतिम्मो ॥ ७६७ ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಕ್ಷಣದಿಂದನುಕ್ಷಣಕೆ ದಿನದಿಂದ ಮರುದಿನಕೆ
ಅನಿತನಿತರೊಳೆ ಬದುಕುತಾಯುವನು ಕಳೆವಾ|
ಮನದ ಲಘುಸಂಚಾರವೊಂದು ಯೋಗದುಪಾಯ
ಶುನಕೋಪದೇಶವದು ಮಂಕುತಿಮ್ಮ || ೭೬೭ ||

- - - -