Saturday, October 29, 2011

Sanskrit blog: Humour 32

हास्यसीकरः ३२
केचन स्त्रियौ मिथः समलपताम्:
एका : अहं नितरां क्लान्ता । सदैव मम भर्त्रा सह कलहः संभवति । अतः मम भारः दशकिलोमितः न्यूनतरः जातः ।
अन्या : दुःखिताऽस्मि । कुतस्त्वं विवाहविच्छेदं न कुर्यात्?
एका : अधुनैव न । मम भारः अद्यापि समुचितभारात् दशकिलोमितः अधिकतर एव वर्तते ।
- - - -

Monday, October 24, 2011

Sanskrit blog: Festival lamp


उत्सवदीपः
रूपं न मे पूर्वमधः सरस्याः
कस्याश्चिदासं किल पङ्कपिण्डम् ।
चन्द्रं न सूर्यं न कदाप्यजानां
रावो हि सर्वत्र जलेचराणाम्॥ १ ॥
पद्मिन्यथैका मयि लग्नमूला
व्याजेन मन्मार्दवघोषणस्य।
पीत्वा रसं मे बहिरागता च
प्रसह्य सूर्यं खलु पर्यणैषीत् ॥ २ ॥
सूर्यांशुसंस्पर्शनरम्यलाभः
चिराय नासीन्मम मन्दभाग्यात्।
अव्यक्तहेतोः सलिलं सरस्याः
क्रमेण नष्टं जलजा हताश्च ॥ ३ ॥
रवेरपश्यं खलु तीक्ष्णरश्मीन्
क्षुद्रत्वमुर्व्याश्च तदैककाले ।  
चूर्णोऽभवं मार्दवभावहीनः
श्रुता मया निष्ठुरवाग्जनानाम् ॥ ४ ॥
कश्चिन्नरो मां किल मर्दयित्वा
पद्भ्यां अवादीन्नरमन्यमुच्चैः ।
अत्रैव पद्मं कमनीयमासीत्
तन्नाद्य खल्वित्यह मामुपेक्ष्य ॥ ५ ॥
दीर्घं विनिश्वस्य वचो निशम्य
सूर्यस्य रश्मीन् हि विगर्हमानः ।
अयापयं नैकदिनानि दीनः
सम्मर्दितो मर्त्यशतैः च पद्भिः ॥ ६ ॥
वरं जलं  जीवनधारणाय
वाय्वोः प्रभो मेऽस्तु जले हि वासः ।
इतीश्वरं प्रार्थयमानमेत्य
कृषीवलो मामनयत् तटान्तम् ॥ ७ ॥
दिनेषु गच्छत्सु सरांसि पूरयन्
दिष्ट्याऽगतः हर्षकरो हि वर्षः ।
जले मिमङ्क्षुः प्रसभं ह्यवाञ्छम्
जलप्रवृत्तिं मृदुतामवाप्तः ॥ ८ ॥
अहं तटान्ते सलिलं त्वधस्तात्
क्रूरो विधिः किं करवाण्यशोचम् ।
मां पिण्डितं कश्चन कुम्भकारः
अनाययत् हन्त गृहं सलीलम् ॥ ९ ॥
घटाश्च केचित् घटिकाश्च काश्चित्
प्राप्तं मया  दीपकरूपमत्र ।
क्लेशो गतः कापि मनोज्ञतासीत्
तप्तोऽप्यभूवं किल नष्टतापः ॥ १० ॥
स्नेहार्द्रवर्त्या प्रससार दीप्तिः
लब्धो मया  भासुरभास्करांशः ।
जानन्तु दीप्तिं न तु मां कदाचित्
इति स्पृहा कापि मयि प्रभाति ॥ ११ ॥
भूयात्तमो नाशयितुं समर्था
मद्दीप्तिवीच्युत्सवदीपपङ्क्तौ
द्युतिस्तु दृश्येत न मत्स्वरूपम्
ह्रिया विनम्रं भजतामदर्शनम् ॥ १२ ॥

उपरि प्रकटिता कविता दशवत्सराणां पूर्वं प्रकटितायाः मद्रचितायाः अस्याः कन्नडकवितायाः संस्कृतच्छाया

ದೀವಳಿಗೆಯ ಸೊಡರು
ಬಹಳ ಹಿಂದಿನ ಮಾತು, ರೂಪವಿರಲಿಲ್ಲೆನಗೆ;
ಊರಕೆರೆಯಡಿ ನಾನು ಕೆಸರ ಮುದ್ದೆ;
ನೋಡರಿಯದಿದ್ದೆ ನಾ ನೇಸರನ ಚಂದಿರನ
ಎಲ್ಲೆಲ್ಲು ಮೀನ ಮನೆಮಾತ ಸದ್ದೆ!                          (೧)

ತಾವರೆಯ ಗಿಡವೊಂದು ನನ್ನಲ್ಲಿ ಬೇರೂರಿ
ಬಯಲುಮಾಡುವೆ ನಿನ್ನ ಮಾರ್ದವವನು
ಎಂಬುವಾಸೆಯ ತೋರಿ, ನನ್ನ ರಸವನು ಹೀರಿ
ಹೊರಗೆ ಬಂದಿತು; ವರಿಸಿತಾ ರವಿಯನು.                   (೨)  

ಕಾಲ ಕಳೆಯಿತು ಇಂತೆ; ನೇಸರಿನ ಕದಿರುಗಳ
ಬಹಳ ಕಾಲದವರೆಗು ಕಾಣಲಿಲ್ಲ;
ಏಕೊ, ಏನೋ ಕಾಣೆ, ಕೆರೆಯ ನೀರಿಲ್ಲಾಯ್ತು;
ಮೀನ್ಗೆ ಮಸಣವ ತೋರಲಂಜಲಿಲ್ಲ.                           (೩)

ನೇಸರನ ಬೆಳಕ ನಾ ಕಂಡುದಂದೇ; ಅಂದೆ
ತಿರೆಯ ಕಿರಿತನವನೂ ಕಂಡೆ ನಾನು;
ಹಳೆಯ ಮಾರ್ದವವಿಲ್ಲವಾಗಿ ಪುಡಿಯಾಗಿದ್ದೆ;
ಅಂಜದೆಯೆ ಜನರ ನುಡಿಗಳ ಕೇಳಿದೆ.                        (೪)

ಯಾರೊ ಒಬ್ಬನು ನನ್ನ ತನ್ನ ಕಾಲೊಳು ತುಳಿದು
ಮತ್ತಾರ ಕೂಡೆಯೋ ಇಂತೆಂದನು,
ಸೊಗಸಾದ ತಾವರೆಯದೊಂದಿತ್ತು ಈ ಎಡೆಯೊ-
ಳೀಗಿಲ್ಲ-ಮರೆತ ತಾ ನನ್ನಿರವನು.                           (೫)

ಕೇಳಿ ಸಹಿಸಿದೆ, ಮನದೆ ನಿಟ್ಟುಸಿರ ನಾ ಬಿಟ್ಟೆ;
ಹೊಲಸು ನೇಸರ ಕಿರಣವೆಂದೆನಿಸಿತು;
ಎನಿತೊ ಕಾಲವ ಕಳೆದೆ, ಜನರ ತುಳಿತಕೆ ಸಿಕ್ಕಿ
ಯುಗಯುಗವ ಕಳೆವೆನೋ ಎಂದೆನಿಸಿತು.                   (೬)

 ಸಾಕು ಗಾಳಿಯ ಬಾಳು, ನೀರ ಬಾಳೇ ಲೇಸು,
ಮುಗಿಸಿದನು ನೀಡದನು, ಎಂದೆಂದೆನು.
ಮತ್ತೊರ್ವನಾವನೋ ತನ್ನ ಹೊಲಗಳಿಗೆಂದು
ದಯೆಯಿಲ್ಲದೆಯೆ ನನ್ನ ದಡಕೆಳೆದನು.                        (೭)

ಸಾಗಿತಿಂತೇ ಬಾಳು; ಮಳೆಗಾಲ ಬಂದಿತ್ತು;
ಕೆಳಗೆ ನೀರಿನ ಬಾಳು ಕರೆದಿದ್ದಿತು.
ಮಾರ್ದವತೆ ಬಂದಿತ್ತು; ನೀರೊಳಗಿನಾ ಬಾಳ
ಸವಿಯಬೇಕೆಂದು ಮನ ಹಾತೊರೆಯಿತು.                    (೮)

ನೀರ ಬಾಳಿಲ್ಲಾಯ್ತು; ಅದು ಕೆಳಗೆ ನಾ ಮೇಲೆ;
ಬಾಳ ಸಂತಸ ಮುಗಿಯಿತೆಂದೆನಿಸಿತು;
ಕುಂಬಾರನಂತವನು-ನನ್ನ ಮುದ್ದೆಯ ಮಾಡಿ
ಮನೆಗೊಯ್ದ, ಮನವೇಕೊ ಹಗುರಾಯಿತು.                   (೯)

ಎಷ್ಟೊ ಮಡಕೆಗಳಲ್ಲಿ, ಎಷ್ಟೊ ಹಂಚುಗಳಲ್ಲಿ;
ನನ್ನ ಪಾಲಿಗೆ ಬಂತು ದೀಪರೂಪ;
ನನ್ನ ಬಾಳಲಿ ಪಟ್ಟ ದುಗುಡ ಹಗುರಾಗಿತ್ತು.
ತಪ್ತನಾದರೇನು? ವಿಗತತಾಪ!                             (೧೦)

ಸ್ನೇಹಾರ್ದ್ರವಾಯ್ತು ಮನ, ಹೊರಟಿತೈ ನಲ್ಬೆಳಕು
ಸೂರ್ಯಾಂಶವನ್ನೆ ನಾ ಪಡೆದಿರುವೆನು;
ಬೆಳಕ ಮರೆಯಲಿ ಬಿಡಲಿ, ನನ್ನನರಿಯದೆ ಇರಲಿ
ಎಂಬುದೊಂದರಿವ ನಾ ಪಡೆದಿರುವೆನು.                     (೧೧)

ಕತ್ತಲೆಯನಡಗಿಸಲು ದೀಪದಾವಳಿಯಲ್ಲಿ
ನನ್ನ ಬೆಳಕಿನ ಶಕ್ತಿಯಲೆಯಾಗಲಿ.
ಬೆಳಕು ಕಾಣಲಿ, ಬೆಳಕ ಹಿಡಿದ ಈ ಕಿರಿಹಣತೆ
ನಾಚಿ ತಲೆ ತಗ್ಗಿಸಲಿ, ಕಾಣದಿರಲಿ                            (೧೨)

- - - -

Sunday, October 23, 2011

Sanskrit blog: Humour-31

हास्यसीकरः-३१
प्रसिद्धलेखकः जार्ज् बर्नार्ड् षावर्यः कदाचित् प्रसिद्धराजनयप्रसक्ताय विन्स्टन् चर्चिलाय आत्मनः नाटकस्य प्रथमप्रदर्शनं द्रष्टुं प्रवेशपत्रं प्राहिणोत् । चर्चिलः षावर्याय उत्तरपत्रमलिखत् , अनुगृहीतोऽस्मि । परंतु अनवधानात् प्रथमप्रदर्शनं द्रष्टुं न शक्नोमि । भवतः नाटकस्य द्वितीयप्रदर्शनं भवेद्यदि अहं तद्द्रष्टुमिच्छुः अस्मि । अभिभूतः षावर्यः द्वितीयप्रदर्शनार्थं चर्चिलाय द्वे प्रवेशपत्रे प्राहिणोत् इत्थमलिखच्च, महोदय, द्वे प्रवेशपत्रे प्रेषिते । यदि भवतः कोऽपि सुहृत् भवेत् तमपि आनयतु इति ।
- - - -

Thursday, October 20, 2011

Sanskrit blog: A Sufi saying.

सूफ़ि-सुभाषितम्
यदि नरकभयात्त्वां प्राप्नुयां हे प्रभो मां
प्रहिणु नरकमेव स्वर्गकामो व्रजेयं ।
भवतु मम निषिद्धः स्वर्गमार्गो यदि त्वाम्
अनुभवितुमहमिच्छुः स्वीकुरु त्वं द्रुतं माम् ॥
On the lines of the following Sufi thought:
If I adore You out of fear of Hell, burn me in Hell!
If I adore you out of desire for Paradise,
Lock me out of Paradise.
But if I adore you for Yourself alone,
Do not deny to me Your eternal beauty. 
-       Rabia
- - - - 

Saturday, October 15, 2011

Sanskrit blog: Nobel prize for physics

भौतशास्त्रज्ञानां नोबेल्-कीर्तिमुद्रा
ज्योतिर्भौतशास्रज्ञाः विश्वं १३.७ अब्जवर्षदेशीयमिति आमनन्ति । विश्वस्वस्य सप्तत्युत्तरं शतं कापि नीलोर्जा इत्याह्वया ऊर्जा भवति । अस्य पञ्चविंशत्युत्तरं शतं किमपि नीलद्रव्यमित्याह्वयं द्रव्यं भवति । केवलं पञ्चोत्तरं शतं सर्वैः परिगण्यमानं सामान्यद्रव्यं भवति यस्मिन् सूर्यमण्डलादीनि सर्वाणि ज्योतिर्वस्तूनि अन्तर्गतानि । विश्वं विस्तरत् दृश्यते इति विज्ञैः चिरं विदितमेव । नीलोर्जा विश्वविस्तरणवेगं विवर्धमानं कुरुते परं तु नीलद्रव्यं विश्वविस्तरणवेगं अपचीयमानं कुरुते । नीलोर्जा नीलद्रव्यात् बलीया दृश्यते । अतः  विश्वविस्तरणवेगः विवर्धमान एव दृश्यते । एतं विषयमधिकृत्य संशोधनं कृतवन्तः त्रयः विज्ञानिनः साल् पर्ल्मुत्तर्-ब्रियान् ष्मिट्-अडम् रीस् इत्याह्वयाः नोबेल्-कीर्तिमुद्रया अस्मिन् वर्षे पुरस्कृताः । 
- - - -

Tuesday, October 11, 2011

Sanskrit blog: Humour-30

हास्यसीकरः_३०
बालकेन सह पुरुष एकः श्मश्रुवर्धकविपणिं प्रविष्टः । पुरुषः श्मश्रुसंस्कारपीठमारुरोह । श्मश्रुवर्धकः तस्मै यथाविधि श्मश्रुसंस्कारं कृतवान् च । तदनन्तरं पुरुष अवदत्, भोः, इदानीं अस्मै बालकाय श्मश्रुसंस्कारं भवान् करोतु । अत्रान्तरे कार्यमन्यं कृत्वा पुनरागच्छामि । पुरुषः निर्गतश्च । श्मश्रुवर्धकः पुरुषस्य वचः संमान्य बालकस्य श्मश्रुसंस्कारं कृत्वा बालकमवदत्, बाल, अत्रैव तव पित्रे प्रतीक्षस्व । शीघ्रमेव आगमिष्यति इति । बालकः अवदत्, सः मम पिता न भवति । मार्गे मां दृष्ट्वा अवदत्, तव श्मश्रुसंस्कारं कारयामि। मया सह आगच्छ इति । अतः तेन सह अहमागतः इति । वञ्चितः श्मश्रुवर्धकः पुरुषस्य बालकस्य च श्मश्रुसंस्कारं मूल्यं विनैव अकरोत् खलु ।
- - - - 

Friday, October 7, 2011

Steve Jobs and India


स्टीव्-जाब्सः भारतश्च
स्टीव्-जाब्सः अध्यात्मजिज्ञासुः आत्मनः पूर्ववयसि निम्बकरोलीबाबाइत्याह्वयस्य कस्यचन साधोः आश्रमं गन्तुं भारतमागच्छत् । जाब्सः परंतु तेन साधुना सह सम्मेलितुं न शशाक यतः सः साधुः प्रागेव उपरतः आसीत् ।
भारतागमनात् पूर्वं अमेरिकायामपि स्वपित्रोः स्वविद्यार्थं धनव्ययमसहमानः यदा पाठशालामत्यजत् तदा निर्धनः सः असकृत् हरेरामहरेकृष्णसंस्थायाः भोजनालये अशनं स्वीकर्तुं जगाम । सः महात्मानं गान्धिं बह्वमन्यत च ।  
सः केनचिद्वयस्येन सह भारते पर्याट । हिमालयेषु विहर्तुमस्मद्देशवस्त्राणि परिदधानौ यत्रकुत्रापि शयानौ अस्मद्देशखाद्यानि खादन्तौ चेरतुः । यूकपीडितौ अतिसारखर्जूबाधितौ च बभूवतुः । चोराः तयोः धनमपाहरन् । तदा तौ टिब्बट्-देशजिगमिषू अनवाप्तकामौ अमेरिकां प्रत्याजग्मतुः ।
- - - - 

Wednesday, October 5, 2011

Sanskrit blog: Humour-29

हास्यसीकरः-२९
कदाचन कानिचन मित्राणि सपणमदीव्यन् । तेषु ब्रह्मदत्तो नाम देवने पराजितः पञ्चसहस्ररूप्यकमितं धनहानिमवाप्तवान् हृदयाघातेन तत्रैव मृतिमगाच्च। इतराणि मित्राणि शोकसूचनार्थमुत्थाय पुनः देवने निरताण्यभवन् । देवनान्ते एकः अवदत्, अस्मासु कः ब्रह्मदत्तस्य पत्न्यै दुखवार्तां निवेदयति? इति । अन्यः देवदत्त नामा अवदत्, अहं समीक्ष्य कौशलेन यथा सा भृशं न क्लिश्यते तथा स्तोकं निवेदयामि इति । सः ब्रह्मदत्तस्य गृहं गत्वा ब्रह्मदत्तस्य भार्यामवदत्, भवति, भवत्याः भर्ता अद्य देवने रूप्यकानां पञ्चसहस्रात् च्युतः इति । सा भ्रुमुटिं कृत्वा झटित्यवदत्, वद तं मृतिं यातु इति । देवदत्तः प्रसह्य भवति तथैव निवेदयामि इति वदन् तस्याः गृहात् निष्क्रान्तः ।    
- - - -

Saturday, October 1, 2011

Sanskrit blog: Mahatma Gandhi and the pin

महात्मा गान्धिः पत्रकीलश्च
महात्मा गान्धिः विदेशादानीतानि वस्तूनि न क्रेतव्यानि इति अभियानमकरोत् खलु । एतस्मादभियानात् इंग्लंड्देशीयाः बहवः कुपिता आसन् ।  अत्रान्तरे गान्धिः वर्तुलमञ्चसम्मेलने भागं ग्रहीतुं भारतात् नौयाने इंग्लंड्देशं गच्छति स्म । कश्चन इंग्लंड्देशीयः नौयाने गान्धिं दृष्ट्वा एतद्विषये वादं चिकीर्षुः गान्धिना सह सममिलत् । कुतः गान्धेः विदेशवस्तुबहिष्करणं न समीचीनमिति वादमधिकृत्य बहुपृष्ठमितं पत्रमेकं विलिख्य तत्पत्रं गान्धये समर्प्य तत् पठितुं प्रार्थयत् । गान्धिः तत् पठित्वा स्वानङ्गीकरणसूचनार्थं शिरः प्रकम्प्य पत्रं तस्मै प्रतिददौ । तदा सः विदेशीयः अवदत्, महोदय, भवता तत्र यत्किञ्चिदुपयुक्तं भाव्यते तदङ्गीकरोतु  इति । गान्धिः स्मयमानः पत्रात् पत्रकीलमुत्पाट्य तं पत्रकीलं स्वीकृत्य पत्रपृष्ठानि तस्मै विदेशीयाय प्रत्यर्पयत् ।
- ---